________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [१३४] / गाथा ||१०१-१०२|| .......................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३४]
गाथा: ||--||
धक्त्वं ४, तेषामेव गर्भजानां गव्यूतषट् ५, तेषामेवापर्याप्तानामङ्गुलासङ्ख्येयभागः ६, पर्याप्तानां षङ्गव्यूतानि ७ इति चतुष्पदस्थलचरपश्चेन्द्रियतिरश्चामपि सप्तावगाहनास्थानानि, साम्प्रतं विषधरागुर परिसर्पस्थलचरपश्चेन्द्रियतिर्यश्ववगाहना प्रोच्यते-तत्रौधिकोर परिसर्पाणां बहिर्दीपवर्तिगर्भजसानाश्रित्योत्कृष्टा योजनसहस्रं १ सम्मू→नजानां योजनपृथक्त्वं २, तेषामप्यपर्याप्तानां अङ्गुलासङ्ख्येयभागः३, पर्याप्तानां योजनपूथक्त्वं ४, गर्भजानां सर्पाणां योजनसहस्रम् ५, अपर्याप्तानामगुलासङ्ख्येयभागः ६, पर्याप्तानां योजनसहस्रम् ७ इत्युर परिसपेषु सप्त स्थानानि, एवं भुजपरिसष्वपि गोधानकुलादिस्थलचरेष्वपीत्वमेव सप्तावगाहनास्थानानि द्रष्टव्यानि, नवरमेतेष्वाद्यपदे सामान्यगर्भजपदे पर्याप्तगर्भजपदे च गव्यूतपृथक्वं, सामान्यसम्मूछेनजपदे पर्याप्तसम्मूर्छनजपदे च धनुःपृथक्त्वं, शेषपदयेऽङ्गुलासङ्ख्ययभागः, तदेवं स्थलचरेषु त्रिविधेष्वप्यवगाहना चिन्तिता, एवं खचरेष्वपि सप्तसु स्थानेषु सा वाच्या, नवरमत्राप्यपर्याप्तसम्मूर्च्छजापर्याप्तगर्भजलक्षणस्थानद्वये उत्कृष्टाऽवगाहना प्रत्येक अङ्गुलासख्येयभागः, शेषेषु पञ्चमु स्थानेषु धनुःपृथक्त्वं, तदेवं षट्त्रिंशत्स्थानेषु पञ्चेन्द्रियतिरश्चामवगाहनां निरूप्य सङ्ग्रहं कुर्वन्नाह-एत्थ संगहणिगाहाओ भवंति, तंजहा-जोअणसहस्स गाउअपुहुत्त तत्तो अ जोयणपुहुत्तं । दुहं तु धणुपुहुत्तं समुच्छिम होइ उच्चत्तं ॥१॥' सम्मूर्छजानां जलचरपञ्चेन्द्रियतिरश्चामुत्कृष्टाऽवगाहना योजनसहस्रमेव न परतः, सम्मूर्छनजचतुपदानां तु गव्यूतपथक्त्वमेव, सम्मूच्छेजोर परिसर्पाणां योजनपृथक्त्वमेव, सम्मूर्छनजनुजपरिसर्पखचरल
दीप अनुक्रम
[२५७
-२७०]
Jaticinaarin.nl
~348~