SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) ............ मूलं [१३४] / गाथा ||१०१-१०२|| ......................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३४] गाथा: ||--|| अनुयो यणसहस्स छग्गाउआई तत्तो अ जोयणसहस्सं । गाउअपुहुत्त भुअगे पक्खीसु भवे मलधाधणुपुहुत्तं ॥२॥ उपक्रमे रीया प्रमाणद्वारं ॥१६८॥1 इहौधिकपश्चेन्द्रियतिरश्चां प्रथममवगाहना चिन्त्यते-सा चोत्कृष्टा योजनसहस्रं जघन्यं तु पदं सर्वत्राजलासङ्ख्येयभागरूपत्वेनाविशेषानोच्यते, खयमेव भावनीयम्, एते च पञ्चेन्द्रियतिर्यश्चो जलचरस्थलचरखच- रभेदात्रिधा भवन्ति, तत्राधिका जलचराणां प्रथममवगाहना निरूप्यते-साऽप्युत्कृष्टा योजनसहस्रं १, तत|स्तेषामेव सम्मूर्च्छजानां तावन्मानैव २, तत एतेषामेवापर्याप्तत्वविशेषितानामुत्कृष्टाऽप्यनुलासङ्ख्ययभागमानव ३, तदनन्तरममीषामेव पर्याप्तत्वविशिष्टानामुत्कृष्ठा योजनसहस्रम् ४, इतस्तेषामेव गर्भव्युत्क्रान्तिकानामुत्कर्षतो योजनसहस्रम् ५, अत एतेषामेवापर्याप्तत्वालिङ्गितानामुत्कृष्टाऽप्यनुलासख्येयभागः ६, ततोप्यमीषामेव पर्याप्तानां उत्कृष्टा योजनसहस्रम् ७ इति जलचरपञ्चेन्द्रियतिरश्चां सप्त अवगाहनास्थानानि, अत्र च सर्वत्र योजनसहस्रमानं खयम्भूरमणमत्स्यानामवसेयम् । इदानी स्थलचरेषु निरूप्यते-तेऽपि चतुकाष्पदोरम्परिसर्पभुजपरिसभेदात्रिविधा भवन्ति, अत आदावीधिकचतुष्पदस्थलचराणामुच्यते-सा चोत्कृष्ट-12 पदवर्तिनी देवकुर्वादिगतगर्भजद्विरदानाश्रित्य षगव्यूतप्रमाणा निश्वेतव्या १, ततस्तेषामेव सम्मूछेनजत्व मा॥१६८॥ विशेषितानां सा गब्यूतपृथक्त्वं २, ततोऽपर्याप्तानामुत्कुष्टाऽप्यनुलासङ्ख्येयभागः ३, पर्याप्तानां गव्यूत दीप अनुक्रम CENTRACKGRSESS [२५७ -२७०] ~347~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy