________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१३४] / गाथा ||१०१-१०२|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[१३४]
अनुयो मलधारीया
वृत्तिः उपक्रमे प्रमाणद्वारे
RECCANOCAL
॥१७
॥
गाथा:
हम्मे, महासुकसहस्सारेसु भवधारणिज्जा जह• अंगुलस्स असं० उक्को चत्तारि रयणीओ, उत्तर० जहा सोहम्मे, आणतपाणतआरणअच्चुएसु चउसुवि भवधारणिज्जा जहन्नेणं अंगु० असंखे० उक्कोसेणं तिण्णि रयणीओ, उत्तरवेउविआ जहा सोहम्मे, गेवेजगदेवाणं भंते ! के महालिआ सरीरोगाहणा पं०?, गो०! एगे भवधारणिजे सरीरगे पं०, से जह• अंगुलस्स असं० उक्कोसेणं दुन्नि रयणीओ, अणुत्तरोववाइअदेवाणं भंते ! के म. पं०?, गो०! एगे भव० से जह० अंगु० असं० उक्को० एगा रयणी उ। से समासओ तिविहे पण्णत्ते, तंजहा-सूइअंगुले पयरंगुले घणंगुले, एगंगुलायया एगपएसिआ सेढी सूईअंगुले, सूई सूईए गुणिआ पयरंगुले, पयरं सूईए गुणियं घणंगुले, एएसि णं सूईअंगुलपयरंगुलघणंगुलाणं कयरे कयरेहिंतो अप्पे वा बहुए वा तुल्ले वा विसेसाहिए वा ?, सव्वथोवे सूइअंगुले, पयरंगुले असंखेजगुणे, घणंगुले असंखेजगुणे, से तं उस्सेहंगुले।
2005
दीप अनुक्रम
515
[२५७
॥१७॥
-२७०]
~351~