________________
आगम
(४५)
प्रत
सूत्रांक
[१३४]
गाथा:
II--II
दीप
अनुक्रम
[२५७
-२७०]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१३४ ] / गाथा ||१००...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
रीया
॥ १६३ ॥
स त्रसरेणुः, रथगमनोत्खातो रेणू रथरेणुः, वालाग्रलिक्षादयः प्रतीताः, देवकुरूत्तरकुरुहरिवर्षरम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्र शुभानुभावहानिर्भावनीया, शेषं निर्णीतार्थमेव, यावत्
इआणं भंते! के महालिआ सरीरोगाहणा पण्णत्ता?, गोयमा ! दुविहा पण्णत्ता, तं जहा - भवधारणिज्जा य उत्तरवेडव्विआ य, तत्थ णं जा सा भवधारणिजा सा णं जहणेणं अंगुलस्स असंखेज्जइभागं उक्कोसेणं पंच धणुसयाई, तत्थ णं जा सा उत्त
उव्वसा जपणेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं धणुसहस्सं, रयणप्पहाए पुढवीए नेर आणं भंते! के महालिआ सरीरोगाहणा पण्णत्ता ?, गो० ! दुविहा पपणत्ता, तंजहा भवधारणिजा य उत्तरखेडव्विआ य, तत्थ णं जा सा भवधारणिजा सा जहन्नेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं सत्त धणूइं तिण्णि रयणीओ छच्च अंगुलाई, तत्थ णं जा सा उत्तरवेउव्विआ सा जहन्नेणं अंगुलस्स संखेजइभागं उकोसेणं पण्णरस धणु दोन्नि रयणीओ वारस अंगुलाई, सकरप्पहापुढवीए णेरइआणं
Fir P&Pallie Caly
~337~
वृत्तिः उपक्रमे प्रमाणद्वारं
॥ १६३ ॥