________________
आगम
(४५)
प्रत
सूत्रांक
[१३४]
गाथा:
II--II
दीप
अनुक्रम
[२५७
-२७०]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१३४ ] / गाथा ||१००...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनु. २८
यणी अडवालीसं अंगुलाई कुच्छी छन्नवइ अंगुलाई से एगे दंडे इ वा धणू इ वा जुगे इ वा नालिआ इ वा अक्खे इ वा मुसले इ वा, एएणं धणुप्पमाणेणं दो धणुसहस्साई गाउअं चत्तारि गाउआई जोअणं । एएणं उस्सेहंगुलेणं किं पओअणं ?,
एएणं उस्सेहंगुलेणं णेरइअतिरिक्खजोणिअमणुस्त देवाणं सरीरोगाहणा मविजति ।
अनन्तानां व्यावहारिकपरमाणुपुद्गलानां समुदयसमितिसमागमेन या परमाणुतेति गम्यते सा एका अतिशयेन लक्ष्णा लक्ष्णलक्षणा सैव लक्ष्णलक्ष्णिका, उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्लक्ष्णलक्ष्णिका उत्लक्ष्णलक्ष्णिका, इतिशब्दः स्वरूपप्रदर्शने, वाशब्द उत्तरापेक्षया समुच्चये, एवं श्लक्ष्णलक्ष्णिकेति वा इत्यादिष्वपि वाच्यम्, एते चोल्लक्ष्णलक्ष्णिकादयो यद्यपि यथोत्तरमष्टगुणत्वेन प्रतिपादयिष्यन्ते तथापि | प्रत्येकमनन्तपरमाणु निष्पन्नत्व साम्यं न व्यभिचरन्त्यतः प्रथमं निर्विशेषितमप्युक्तं 'सा एगा उसण्हसहियाइ वा ' इत्यादि, प्राक्तनप्रमाणादष्टगुणत्वादूर्ध्वरेण्वपेक्षया त्वष्टमभागवर्तित्वात् श्लक्ष्णश्लक्ष्णिकेत्युच्यते, खतः परतो | वा ऊर्ध्वाधस्तिर्यक् चलनधर्मा रेणुरूर्ध्वरेणुः, एतानि चोरलक्षणलक्ष्णिकादीनि श्रीणि पदानि 'परमाणू तसरेणू' इत्यादिगाधायां अनुक्तान्यप्युपलक्षणत्वाद् द्रष्टव्यानि त्रस्यति - पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः
For P&P Cy
~336~