________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
......... मूल [१३४] / गाथा ||१००...|| ................ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३४]
SSCCE
गाथा: ||--||
ACCUSESCASSESSAGESGA
भंते ! के महालिआ सरीरोगाहणा पण्णता?, गो०! दुविहा पण्णत्ता, तंजहा-भवधा० उत्तरवे०, तत्थ णं जा सा० सा ज० अंगुलस्स अ० उक्कोसेणं पण्णरस धणूइं दुण्णि रयणीओ बारस अंगुलाई, तत्थ णं जा सा उत्तरवेउब्विआ सा जहन्नेणं अंगुलस्स संखेज्जइभागं उक्कोसेणं एकतीसं धणूई इक्करयणी अ, वालुअप्पहापुढवीए णेरइयाणं भंते ! के महालिआ सरीरोगाहणा प०, गो! दुविहा पण्णत्ता, तंजहाभवधा० उत्तरवे०, तत्थ णं जा सा भव० सा ज. अंगुलस्स अ० उक्कोसेणं एकतीसं धणूई इक्करयणी अ, तत्थ णं जा सा उत्तर० अंगुलस्स संखेजइभागं उक्कोसेणं बासट्टि धणूई दो रयणीओ अ, एवं सव्वासिं पुढवीणं पुच्छा भाणियव्वा, पंकप्पहाए पुढवीए भवधारणिज्जा जहन्नेणं अंगुलस्स असं० उक्कोसेणं बासट्टि धणूई दो रयणीओ अ, उत्तरवे० जहन्नेणं अं० सं० उक्कोसेणं पणवीसं धणूसयं, धूमप्पहाए भवधा. अंगुल० अ० उक्कोसेणं पणवीसं धणुसयं, उत्तरवे० अंगुलस्स संखे० उक्कोसेणं अट्ठाइजाई
दीप अनुक्रम
[२५७
-२७०]
~338~