________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................... मूलं [८] / गाथा ||१...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो मलधा- रीया
पत्यादी प्रसिद्धं तबाम वाच्यार्थशून्ये अन्यत्र गोपालदारकादौ यदारोपितं तदपि नामेति तात्पर्य, तृतीयम-1 कारेणापि तल्लक्षणमाह-'यादृच्छिकं च तथेति' तथाविधव्युत्पत्तिशून्यं डिस्थडवित्थादिरूपं 'यादृच्छिक खे-10 अनुयो. छया नाम क्रियते तदपि नामेत्यार्थिः ॥ १॥८॥ अथ नामावश्यकखरूपनिरूपणार्थ सूत्रकार एवाह
अधिक से किं तं नामावस्सयं?, २ जस्स णं जीवस्स वा अजीवस्स वा जीवाण वा अजीवाण वा
तदुभयस्स वा तदुभयाण वा आवस्सएत्ति नाम कजइ से तं नामावस्सयं (सू०९) अथ कितन्नामावश्यकम् इति प्रसत्याहनामावस्सयं जस्स णमित्यादि, अन्न बिकलक्षणेनाङ्केन सूचितं बि-| तीयमपि नामावस्सयंतिपदं द्रष्टव्यम्, एवमन्यत्रापि यथासम्भवमभ्यूचं,णमिति वाक्यालङ्कारे, यस्य वस्तुनो जीवस्य वा अजीवस्य वा जीवानामजीवानां वा तभयस्य वातदुभयानां वा आवश्यकमिति यन्नाम क्रियते तन्नामावश्यकमित्यादिपदेन सम्बन्धः, नाम च तदावश्यक चेति व्युत्पत्तेः, अथवा यस्य जीवादिवस्तुनः आवश्यकमिति नाम क्रियते तदेव जीवादिवस्तु नामावश्यक, नाना-नाममात्रेणावश्यकं नामावश्यकमिति व्युत्पत्तेः, वाशब्दाः पक्षान्तरसूचका इति समुदायार्थी, तन्त्र जीवस्य कथमावश्यकमिति नाम सम्भवतीति, उच्यते, यधा लोके जीवस्य वपुत्रादेः कश्चित्सीहको देवदत्त इत्यादि नाम करोति, तथा कश्चित् स्वाभिप्रायवशादावश्यकआमित्यपि नाम करोति, अजीवस्य कथमिति चेद, उच्यते, इहावश्यकावासकशब्दयोरेकाधेता मागुक्ता, ततश्चोर्द्ध
-56-05
JEicintil
~33~