________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूल [१३४] / गाथा ||९५-९८|| ....................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१३४]
वृत्तिः
गाथा: ||--||
अनुयो परिखा प्राकारोपरि आश्रयविशेषाः अद्यालकाः गृहाणा प्राकारस्य चान्तरे अष्टहस्तविस्तारो हस्त्यादिसञ्चा
उपक्रमे पारमार्गश्चरिका प्रतोलीद्वाराणां परस्परतोऽन्तराणि गोपुराणि राजानां देवतानां च भवनानि प्रासादाः मलधारीया उत्सेधबहुला वा प्रासादाः गृहाणि सामान्यजनानां सामान्यानि वा, शरणानि तृणमयावसरिकादीनि
लयनानि-उत्कीर्णपर्वतगृहाणि गिरिगुहा वा कार्पटिकायावासस्थानं वा आपणा-हवाः नानाहगृहाध्या॥१५९॥
|सितत्रिकोणो भूभागविशेषः शृङ्गाटक, स्थापना त्रिपथसमागमो वा शृङ्गाटकं त्रिकं तु त्रिपथसमागम एव दतथा प्रभूतगृहाश्रयश्चतुरस्रो भूभागश्चतुष्कं यथा(द्वा) चतुष्पथसमागमो वा चतुष्कं, चत्वरं चतुष्पधसमागम |
एच, षट्पथसमागमो वा चत्वरं, चतुर्मुखदेवकुलिकादि चतुर्मुख महान् राजमार्गों महापथः इतरे पन्थानः देव४ाकुलसभादीनि पदानि कचिद्वाचनाविशेषे अत्रैवान्तरे दृश्यन्ते, शकट-गहुकादि रथो द्विधा-पानरथः सङ्ग्रा-13 मिरचक्ष, तत्र सङ्कामरथस्योपरि प्राकारानुकारिणी कटीप्रमाणा फलकमयी वेदिका क्रियते, अपरस्य वसी[]
न भवतीति विशेषः, यानं-गड्यादि जुग्गत्ति-गोल्लविषयप्रसिद्ध द्विहस्तप्रमाणं चतुरस्रवेदिकोपशोभित
जम्पानं, गिल्लित्ति-हस्तिन उपरि कोल्लररूपा या मानुषंगिलतीव, थिल्लित्ति-लाटानां यदडपल्लाणं रूढ़ तद-12 हान्यविषयेषु दिल्लीत्युच्यते सीयत्ति-शिक्षिका कटाकाराच्छादितो जम्पानविशेष: 'संदमाणिय'त्ति पुरुषप्रमा-14 Mणायामो जम्पानविशेष एव लोहित्ति-लोही मण्डनकादिपचनिका कविल्ली लोहकडाहित्ति-लोहमयं बृहत्क- ॥१५९॥ 18 दिल्लं भाण्डे-मृन्मयादिभाजनं मात्र:-कांश(स्य)भाजनाद्यपकरणमात्राया आधारविशेषः उपकरणं खनेकविध
दीप अनुक्रम
[२५७
-२७०]
JEN
~329~