________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [१३४] / गाथा ||९५-९८|| ................. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३४]
गाथा: ||--||
कटपिटकशूर्पादिकं, शेषं तु यदिह कचित्किञ्चिन्न व्याख्यातं तत्सुगमत्वादिति मन्तव्यं । तदेवमात्माङ्गुलेना-13 त्मीयात्मीयकालसम्भवीनि वस्तुन्यद्यकालीनानि च योजनानि मीयन्ते, ये पत्र काले पुरुषा भवन्ति तदकापेक्षयाऽयशब्दो द्रष्टव्यः ॥ इदं चात्माङ्गलं सूच्यङ्गलाविभेदात् त्रिविधं, तत्र देर्येणाङ्कलायता बाहल्यतस्त्वेकप्रादेशिकी नमापदेशश्रेणिः सूख्यङ्गलमुच्यते, एतच सद्भावतोऽसख्येयप्रदेशमप्यसत्कल्पनया सूच्याकारव्यवस्थापितप्रदेशत्रयनिष्पन्नं द्रष्टव्यं, तयथा ०००,सूची सूच्यैव गुणिता प्रतराङ्गलम् , इदमपि परमाथेंतोऽसख्ये-है यप्रदेशात्मकम् , असद्भावतस्त्वेषैवानन्तरदर्शिता त्रिप्रदेशात्मिका सूचिस्तयैव गुण्यते, अतः प्रत्येक प्रदेश-10
यनिष्पन्नसूचीत्रयात्मकं नवप्रदेशसङ्ख्यं संपद्यते, स्थापना प्रतरश्च सूच्या गुणितो दैर्येण विष्कम्भतः18 पिण्डतश्च समसळयं घनाङ्गुलं भवति, दैयादिषु त्रिष्वपि स्थानेषु समतालक्षणस्यैव समयचर्यया घन-16 स्वेह रूढत्वात्, प्रतराङ्गुल तु दैयविष्कम्भाश्यामेव समं, न पिण्डतः, तस्यैकप्रदेशमात्रत्वादिति भावः, इदमपि वस्तुवृत्त्याऽसख्येयप्रदेशमानम् असत्परूपणया तु सप्तविंशतिप्रदेशात्मकं, पूर्वोक्तसूच्या अनन्त
रोक्तनवप्रदेशात्मके प्रतरे गुणिते एतावतामेव प्रदेशानां भावाद्, एषां च स्थापना अनन्तरनिर्दिष्टनवप्रदेकशात्मकपतरस्याध उपरिच नव नव प्रदेशान् दत्त्वा भावनीया, तथा च वैयविष्कम्भपिण्डस्तुल्यमिदमाप
यते। एएसि णं भंते' इत्यादिना सूच्यङ्गुलादिप्रदेशानामल्पवहुत्वचिन्ता यथानिर्दिष्टव्याख्यानुसारतः सुखाबसेयैव, तदेतदात्माङ्गुलमिति । अधोत्सेधाकुलनिर्णयार्थमाह
*
दीप अनुक्रम
[२५७
-२७०]
CRASA
~330~