SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) ................ मूलं [१३१] / गाथा ||८२...|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक [१३१] दीप अनुक्रम [२३५] से तं गोण्णे । से किं तं नोगुण्णे?, अकुंतो सकुंतो अमुग्गो समुग्गो अमुद्दो समुद्दो अलालं पलालं अकुलिआ सकुलिआ नो पलं असइत्ति पलासो अमाइवाहए माइवाहए अबीअवावए बीअवावए नो इंदगोवए इंदगोवे से तं नोगोण्णे । से किं तं आयाणपएणं?, २ (धम्मोमंगलं चूलिआ) आवंती चाउरंगिजं असंखयं अहातस्थिज्ज अदइज जण्णइजं पुरिसइज (उसुकारिजं) एलइज वीरियं धम्मो मग्गो समोसरणं जमइअं, से तं आयाणपएणं। गौणादिनाम्नामेव स्वरूपनिर्णयार्थमाह-से कि तं गुण्णे इत्यादि, गुणैर्निष्पन्नं गौणं, यथार्थमित्यर्थः, तच्चा-| नेकप्रकारं, तत्र क्षमत इति क्षमण इत्येतत् क्षमालक्षणेन गुणेन निष्पन्नं, तथा तपतीति तपन इत्येतत्तपनलक्षणेन गुणेन निवृत्तम् , एवं ज्वलतीति ज्वलन इतीदं ज्वलनगुणेन संभूतमित्येवमन्यदपि भावनीयम् १। 'से किं तं नोगुण्णे' इत्यादि, गुणनिष्पन्न यन्न भवति तन्नोगौणम्-अयथार्थमित्यर्थः, 'अकुंते सकुंतें' इत्यादि, अविद्यमानकुन्ताख्यपहरणविशेष एव सकुन्तत्ति पक्षी प्रोच्यत इत्ययथार्थता, एबमविद्यमानमुद्दोऽपि क| रायाधारविशेषः समुद्गः, अङ्गुल्याभरणविशेषमुद्रारहितोऽपि समुद्रो-जलराशिः, 'अलालं पलालं'ति इह ~292~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy