________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१३१] / गाथा ||८२...|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
वृत्ति
प्रत
उपक्र
माधि
सूत्रांक [१३१]
दीप अनुक्रम [२३५]
अनुयो०
IPमकृष्टा लाला यत्र तत्पलालं वस्तु प्राकृते पलालमुच्यते, यत्र तु पलालाभावस्तत्कथं तृणविशेषरूपं पलाल-| मलधा- मुच्यत इति, प्राकृतशैलीमङ्गीकृत्यात्रायथार्थता मन्तव्या, संस्कृते तु तृणविशेषरूपं पलालं नियुत्पत्तिकमेरीया वोच्यते इति न यथार्थायथार्थचिन्ता संभवति, 'अलिया सउलिय'त्ति अत्रापि कुलिकाभिः सह वर्तमा-
नैव प्राकृते सउलियत्ति भण्यते, या तु कुलिकारहितैव पक्षिणी सा कथं सउलियत्ति?, इत्येवमिहापि प्राक॥१४१॥
तशैलीमेवाङ्गीकृत्यायथार्थता, संस्कृते तु शकुनिकैव साऽभिधीयत इति कुतस्तचिन्तासम्भवः ?, इत्येवमन्यत्राऽप्यविरोधतः सुधिया भावना कार्या, पलं-मांसमनश्नन्नपि पलाश इत्यादि तु सुगम, नवरं मातृवाहकादयो . विकलेन्द्रियजीवविशेषाः ‘से तं नोगुण्णेत्ति निगमनम् २। 'से किं तं आयाणपएणमित्यादि, आदीयतेतत्प्रथमतया उच्चारथितुमारभ्यते शास्त्रायनेनेत्यादानं तच्च तत्पदं चादानपदं, शास्त्रस्याध्ययनोद्देशकादेश्वादिपदमित्यर्थेः, तेन हेतुभूतेन किमपि नाम भवति, तच 'आवंती'त्यादि, तत्र आवंतीत्याचारस्य पश्चमाध्ययनं, तत्र वादावेव 'आवन्ती केयावन्ती'स्यालापको विद्यत इत्यादानपदेनैतन्नाम, 'चाउरंगिति एतदुत्तराध्ययनेषु
तृतीयमध्ययनं, तब चादी 'चत्तारि परमंगाणि, दुल्लहाणीह जंतुणों' इत्यादि विद्यते, 'असंखयंति इदमप्युत्तदाराध्ययनेष्वेव चतुर्थमध्ययन, तत्र च आदावेव 'असंखयं जीविय मा पमायए' इत्येतत्पदमस्ति, ततस्तेनेदं
नाम, एवमन्यान्यपि कानिचिदुत्तराध्ययनान्तर्वर्तीन्यध्ययनानि कानिचित्तु दशवकालिकसूयगडायध्ययनानि खधिया भावनीयानि ।
45450564567
SANSKRRENERAGECT
॥१४॥
Jatichaar
~293~