________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१३०] / गाथा ||८०-८२|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१३०]
उपक्र
गाथा: ||१-२०||
अनुयोरथवाहिनी ॥१॥ इत्येवंप्रकारं सूत्रमलीकतादोषदुष्ट, रसश्चायमद्भुतः, ततोऽनेनालीकतालक्षणेन सूत्रदोषे-४ वृत्तिः मलधा-राणाद्भुतो रसो निष्पना, तथा कश्चिद्रस उपघातलक्षणेन सूत्रदोषेण निवस्येते यथा-'स एव प्राणिति प्राणी, रीया पीतेन कुपितेन च । वित्तैर्विपक्षरक्तश्च, प्रीणिता येन मार्गणाः॥१॥ इत्यादिप्रकारं सूत्रं परोपघातलक्षणदो- माधि०
पदुष्ट, वीररसश्चार्य, ततोऽनेनोपघातलक्षणेन सूत्रदोषेण वीररसोऽत्र निवृत्त इत्येवमन्यत्रापि यथासम्भवं सूत्र॥१४॥
दोषविधानाद्रसनिष्पत्तिर्वक्तव्या, प्रायोवृत्तिं चाश्रित्यैवमुक्तं, तपोदानविषयस्य चीररसस्य प्रशान्तादिमरसानां च कचिदनुतादिसूचदोषानन्तरेणापि निष्पत्तेरिति । पुन: किंविशिष्टा अमी भवन्तीत्याह-हति|
सुद्धा व मीसा वत्ति सर्वेऽपि शुद्धा वा मिश्रा वा भवन्ति, कचित्काव्ये शुद्ध एक एव रसो निबध्यते, क-18 चित्तु द्वयादिरससंयोग इति भाव इति गाथार्थः ॥ तदेवमेतैर्वीरशृङ्गारादिभिर्नवभिर्नामभिरत्र वतुमिष्टस्य रसस्य सर्वस्याप्यभिधानान्नवनामेदमुच्यते । 'से तं नवनामे'त्ति निगमनम् ॥ १३० ॥ अथ दशनामाभि-14 धानार्थमाह
से किं तं दसनामे?, २ दुविहे पण्णत्ते, तंजहा-गोण्णे नोगोण्णे आयाणपएणं पडिवक्खपएणं पहाणयाए अणाइअसिद्धंतेणं नामेणं अवयवेणं संजोगेणं पमाणेणं । से किं तं गोण्णे?, २ खमईत्ति खमणो तवइत्ति तवणो जलइत्ति जलणो पवइत्ति पवणो,
॥ १४०॥
दीप
अनुक्रम [२१३-२३४]
~291