________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
................. मूल [५] / गाथा ||--|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
BREAST
कापणप्पत्ति' मुखप्रज्ञापनीया "जो खलु अभाविया कुस्सहहिं न य ससमए गहियसारा। अकिलेसकरा सा। ४ खलु वइरं छकोडिसुद्धं च ॥५॥" षट्कोणशुई वज्रमिव-हीरक इव विशुद्धा या सा खल्वज्ञायकपरिषदिति
वाक्यशेषः । इदानीं दुर्विदग्धपरिषदुच्यते-"न य कत्थवि निम्माओ न य पुच्छह परिभवस्स दोसेणं । व-16 स्थिव्व वायपुषणो फुडइ गामिल्लगवियदो॥६॥ किंचिम्मत्तगाही पल्लवगाही य तुरियगाही य । दुविढिया उ एसा भणिया तिविहा इमा परिसा ॥७॥" अनाद्यपरिषद्धयमनुयोगार्ह तृतीया त्वयोग्येति ११,४ एतत्सर्वमभिधाय ततः सूत्रार्थो वक्तव्यः १२ इति लेशतो व्याख्यातेयं गाथा । विस्तरार्थिना तु कल्पपीठि-1& काऽन्वेषणीयेत्येवं चानुयोगस्य द्वादश बाराणि वक्तव्यानि भवन्ति । तत्र शेषबारोपलक्षणार्थं कस्य शास्त्र- स्थायमनुयोग इति सप्तमं द्वारं चेतसि निधाय 'जइ सुयनाणस्स उद्देसों' इत्यादिसूत्रप्रपञ्चपूर्वकमुक्तं सूत्र-13 कृता-'इदं पुनः प्रस्थापनं प्रतील्यावश्यकस्यानुयोग' इति ॥५॥ पुनरप्याह विनेयः
जइ आवस्सगस्सै अणुओगो किं अंग अंगाई सुअखंधो सुअखंधा अज्झयणं अज्झय
SC
१या सल्लभाविता कुधुतिभिः न च खसमये गृहीतसारा । अशकरी खल सा षट्कोदिधदवअमिर ॥ ५॥ न व कुत्रापि निर्मातो न च पृच्छति परिभ-17 पस्य दोषण । बस्तिरिय पासपूर्ण स्फुरति प्रामेयको विदग्धः ॥६॥ किश्चिन्मात्रपाहिणी पजवग्राहिणी सरितपाहिणीबदुर्विदग्धा वषा भणिता त्रिविधये पर्षत् ॥ ७॥ २भावस्सयं णं इसधिक प्र.
~28~