________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”– चूलिकासूत्र-२ (मूलं+वृत्तिः )
................. मूलं [६] / गाथा ||-|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
वृत्तिः
अनुयो मलधारीया
णाई उद्देसो उद्देसा?, आवस्सयस्स णं नो अंगं नो अंगाई सुअखंधो नो सुअखंधा नो अज्झयणं अज्झयणाइं नो उद्देसो नो उद्देसा (सू०६)
अनुयो.
अधिक यद्यावश्यकस्य प्रस्तुतोऽनुयोगः, तर्हि किं णमिति वाक्यालङ्कारे, किमिति परमश्ने, किमेकं द्वादशानान्तर्गतमङ्गमिदम्, उत बहून्यङ्गानि, अथैकः श्रुतस्कन्धो बहवो वा श्रुतस्कन्धाः, अध्ययनं वैकं बहनि वाऽध्ययनानि, उद्देशको वा एको बहवो वा उद्देशका इत्यष्टौ प्रश्नाः, तत्र श्रुतस्कन्धः अध्ययनानि चेदमिति प्रतिपत्तव्यं, षडध्ययनात्मकश्रुतस्कन्धरूपत्वादस्य, शेषास्तु षट् प्रश्ना अनादेयाः, अनङ्गादिरूपत्वादिति, एतदेवाह-'आवस्सयस्स णमित्यादि, अत्राह-नन्वावश्यक किमङ्गमङ्गानीत्येतत् प्रश्नयमत्रानवकाशमेव, नन्यध्ययन एवास्यानङ्गप्रविष्टत्वेन निर्णीतत्वात्, तथात्राप्यङ्गवायोत्कालिकक्रमेणानन्त-| रमेवोक्तत्वादिति, अत्रोच्यते, यत्तावदुक्तं-नन्द्यध्ययन एवेत्यादि' तदयुक्तं, यतो नावश्यं नन्यध्ययनं ६ व्याख्याय तत इदं व्याख्येयमिति नियमोऽस्ति, कदाचिदनुयोगदारव्याख्यानस्यैव प्रथम प्रवृत्तः, अनियमज्ञापकश्चायमेव सूत्रोपन्यासः, अन्यथा ह्यङ्गबाह्यत्वेऽस्य तत्रैव निश्चिते किमिहागानङ्गप्रविष्टचिन्तासूबोपन्यासेनेति, मङ्गलार्थमवश्यं नन्दिरादी व्याख्येया इति चेन्न, ज्ञानपञ्चकाभिधानमात्रस्यैव मालत्वात्तस्य 81 चेहापि कृतवादिति, यच्चोक्तम् 'अत्राप्यङ्गबाह्योत्कालिकक्रमेणेत्यादि' तत्रापि समुदितानामुद्देशसमुद्देशानु
4-9-4551345645605
26- 2
~29~