________________
आगम
(४५)
प्रत
सूत्रांक
[4]
दीप
अनुक्रम
[५]
[भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ (मूलं + वृत्ति:)
मूलं [५] / गाथा || --II
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधाया
॥ ८ ॥
द्वाराणि उपक्रमादीन्यत्रैव वक्ष्यमाणखरूपाणि वाच्यानि ८, तथा 'भेदत्ति' तेषामेव द्वाराणामानुपूर्वीनामप्रमाणादिकोऽत्रैव वक्ष्यमाणस्वरूपो भेदो वक्तव्यः ९, तथाऽनुयोगस्य लक्षणं वाच्यं, यदाह - "संहियां य पदं चैव पयत्थो पयविग्गहो । चालणा य पसिद्धी य, छव्विहं विद्धि लक्खणं ॥ १ ॥” प्रश्ने कृते सति 'पसिद्धित्ति' चालनायां सत्यां प्रसिद्धिः समाधानं 'विद्धित्ति' जानीहि व्याख्येयसूत्रस्य च 'अलियमुवधायजणय मित्यादिद्वात्रिंशद्दोषरहितत्वादिकं लक्षणं वक्तव्यं १०, तथा तस्यैव-अनुयोगस्य योग्या परिषवक्तव्या, * सा च सामान्यतस्त्रिधा भवति, तद्यथा- “जणंतिया अजाणंतिया य तह दुब्बियढिया चेव । तिविहा य होइ परिसा तीसे नाणत्तगं वोच्छं ॥ १ ॥ गुणदोसविसेसण्णू अणभिग्गहिया य कुस्स्सुइमएसुं । सा खलु | जाणगपरिसा गुणतन्तिल्ला अगुणवज्जा ॥ २ ॥ खीरमिव रायहंसा जे तुहंति गुणे गुणसमिडा । दोसेवि य छडूडिता ते वसभा धीरपुरिसत्ति ॥ ३ ॥” इति ज्ञायकपरिषत् । "जे हुंति पगइसुद्धा मिगसावगसीहकुकुडगभूया । रयणमिव असंठविया सुहसंणप्पा गुणसमिद्धा ॥ ४ ॥ सावगशब्दः सर्वत्र संबध्यते, ततो मृगसिंहकुर्कुटशावो लघुमृगायपत्यं तद्भूता अत्यन्तर्जुत्वसाम्यात् तत्सदृशी येत्यर्थः, सहजरत्नमिवासंस्कृता 'सुहस
१ संहिता व पदं चैव पदार्थः पदविग्रहः चालना च प्रसिद्धि पद्विधं विद्धि लक्षणम् ॥ १॥
१२ जानाना अजानाना च तथा दुर्विदश्या चैव । त्रिविधा भवति पर्षद तस्या नागास्वं वक्ष्ये ॥१॥ गुणदोषविशेषशा अनभिगृहीता च कुश्रुतिमतेषु । सा खलु ायकपर्यंत गुणतृप्ता अगुणवर्जा ॥ २ ॥ क्षीरमिव राजहंसा ये पिबन्ति गुणान् गुणसमृध्याः । दोषानपि त्यक्त्वा ते वृषभा धीरपुरुष इति ॥ ३ ॥ या भवति प्रकृति शुद्धा मृगसिंहकुकुटशावक (बाल) भूता । रत्नमिवासंस्थिता मुखसंज्ञप्या गुणसमुदाः ॥ ४ ॥
For P&Praise City
~27~
वृत्तिः
अनुयो० अधि०
॥ ८ ॥
Stay w