________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [१२९] / गाथा ||५७-६२|| .................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१२९]
॥१३४॥
गाथा: ||१-६||
अनुयोस्मिन् सप्तमी विहिता, अष्टमी सम्युद्धिः-आमन्त्रणी भवेद्, आमन्त्रणार्थे विधीयत इत्यर्थः । एनमेवार्थ : वृत्तिः मलधा- सोदाहरणमाह-तत्थ पढमेंत्यादिगाथाश्चतस्रो गतार्था एव, नवरं प्रथमा विभक्तिर्निर्देशे, क? यधेस्याह
उपक्ररीया -सोत्ति सः तथा 'इमोत्ति अयं 'अहं'त्ति अहं वाशब्द उदाहरणान्तरसूचका, उपदेशे द्वितीया, की माधि०
यथेत्याह-भण कुरु वा, किं तदित्याह-'इदं' प्रत्यक्षं तद्वा-परोक्षमिति, तृतीया करणे, क? यथेत्याह-18 भणितं वा कृतं वा, केनेत्याह-तेन वा मया वेति, अत्र यद्यपि कर्तरि तृतीया प्रतीयते, तथापि विवक्षा-1 धीनत्वात् कारकप्रवृत्तेस्तेन मया वा कृत्वा भणितं कृतं वा, देवदत्तेनेति गम्यत इति, एवं करणविवक्षाऽपि| न दुष्यतीति लक्षयामः, तत्त्वं तु बहुश्रुता विदन्तीति, 'हंदि नमो साहाए'इत्यादि, हन्दीत्युपदर्शने, नमो देवेभ्यः स्वाहा अग्नये इत्यादिषु सम्प्रदाने चतुर्थी भवतीत्येके, अन्ये तूपाध्यायाय गां ददातीत्यादिष्वेव सम्प्रदाने चतुर्थीमिच्छन्ति, अपनय गृहाण एतस्मादितो वेत्येवमपादाने पञ्चमी, तस्यास्य गतस्य, कस्य ?भृत्यादेरिति गम्यते, इत्येवं खस्वामिसम्बन्धे षष्ठी, तद्वस्तु बदरादिकं अस्मिन् कुण्डादौ तिष्ठतीति गम्यते, इत्येवमाधारे सप्तमी भवति, तथा 'कालभावे अत्ति कालभावयोश्चयं द्रष्टव्या, तत्र काले यथा मधौ रमते, भावे तु चारित्रेऽवतिष्ठते, आमन्त्रणे भवेदष्टमी यथा हे युवन्निति, वृद्धवैयाकरणदर्शनेन चेयमष्टमी गण्यते,
साधूनां हि प्रयह बहुपेलफरणात प्रतिकार्यमाचार्यपृच्छासद्भावान कारकोऽप्राचार्यः विवश्यते करणं च साधवसादा संगतिरत्र. १व्यायादिवत्ता तत्संज्ञाकरणात
दीप अनुक्रम [२०५-२१२]
663-56-4-28-3
~279~