________________
आगम
(४५)
प्रत
सूत्रांक
[१२९]
गाथा:
॥१-६॥
दीप
अनुक्रम
[२०५
-२१२]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [ १२९] / गाथा ||५७-६२|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
वा पंचमी अवाया । ट्टी तस्स इमस्स व गयस्स वा सामिसंबंधे ॥ ५ ॥ हवइ पुण सत्तमी तं इमंमि आहारकालभावे अ । आमंतणी भवे अट्टमी उ जहा हे जुवात्ति ॥ ६ ॥ से तं अट्टणामे ( सू० १२९)
उच्यन्त इति वचनानि वस्तुवाचीनि विभज्यते प्रकटीक्रियते अर्थोऽनयेति विभक्तिः वचनानां विभ | क्तिर्वचनविभक्तिः, नाख्यातविभक्तिरपि तु नामविभक्तिः प्रथमादिकेति भावः, सा चाष्टविधा तीर्थकर| गणधरैः प्रशसा, का पुनरियमित्याशङ्क्य यस्मिन या विधीयते तत्सहितामष्टविधामपि विभक्तिं दर्श| यितुमाह-'तयथेत्यादि 'निद्देसे' इत्यादिश्लोकद्वयं निगदसिद्धं नवरं-लिङ्गार्थमात्रप्रतिपादनं निर्देशः, तत्र सि औ जसिति प्रथमा विभक्तिर्भवति, अन्यतरक्रियायां प्रवर्तनेच्छोत्पादनमुपदेशस्तस्मिन् अम् औ शस् इति द्वितीया विभक्तिर्भवति, उपलक्षणमात्रं चेदं, कटं करोतीत्यादिपूपदेशमन्तरेणापि द्वितीयाविधानादू, एवमन्यत्रापि यथासम्भवं वाच्यं विवक्षितक्रियासाधकतमं करणं तस्मिंस्तृतीया 'कृता' विहिता, सम्प्रदीयते यस्मै तद्गवादि दानविषयभूतं सम्प्रदानं तस्मिंश्रतुर्थी विहिता, अपादीयते वियुज्यते यस्मात् तद्वियुज्यमानावधिभूतमपादानं तत्र पञ्चमी विहिता, स्वम-आत्मीयं सचित्तादि खामी - राजादिः तयोर्वचने तत्सम्बन्धप्रतिपादने षष्ठी विहितेत्यर्थः संनिधीयते - आधीयते यस्मिंस्तत्सन्निधानम् - आधारस्तदेवार्थस्त
For P&Praise Cinly
~278~
www