________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१२८] / गाथा ||४६-५६|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१२८]
वृत्तिः उपक्रमाधि०
गाथा: ||१-३२||
अनुयो तापिंगल'त्ति गाथाऽधिकमेव, व्याख्या सुकरैव, नवरं-पिङ्गला-कपिला इत्यर्थः । समस्तखरमण्डलसंक्षेपाभिमलधा- धानेनोपसंहरन्नाह-सत्तसरे त्यादि, ततातन्त्री तानो भषयते, तत्र षड्जादयः स्वराः प्रत्येक सप्तभिस्तानरीया र्गीयन्त इत्येवमेकोनपञ्चाशत्तानाः सप्ततत्रिकायां वीणायां भवन्तीति । एवं तदनुसारेणैकतन्त्रीकायां ॥ १३३॥STHAN
त्रितत्रिकायां कण्ठेनापि वा गीयमाना एकोनपञ्चाशदेव ताना भवन्तीति । तदेवमेतैः षड्जादिभिः सप्तभि-] नामभिः सर्वस्यापि स्वरमण्डलस्याभिधानात् सप्तनामेदमुच्यते, 'से तं सत्तनामे त्ति निगमनम् ॥ १२८॥ अथाष्टनाम प्रतिपादयन्नाह
से किं तं अटुनामे, २ अट्रविहा वयणविभत्ती पपणत्ता, तंजहा-निदेसे पढमा होइ, बितिआ उवएसणे । तईया करणंमि कया, चउत्थी संपयावणे ॥ १ ॥ पंचमी अ अवायाणे, छट्ठी सस्सामिवायणे । सत्तमी सण्णिहाणत्थे, अटुमाऽऽमंतणी भवे ॥२॥ तत्थ पढमा विभत्ती निद्देसे सो इमो अहं वत्ति । बिइआ पुण उवएसे भण कुणसु इमं व तं वत्ति ॥३॥ तइआ करणंमि कया भणिअंच कयं च तेण व मए वा । हंदि णमो साहाए, हवइ चउत्थी पयामि ॥४॥ अवणय गिण्ह य एत्तो इउत्ति
दीप
अनुक्रम [१६४-२०४]
१३३॥
~277