________________
आगम
(४५)
प्रत
सूत्रांक
[१२८]
गाथा:
| ॥१-३२||
दीप
अनुक्रम
[१६४
-२०४]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [१२८] / गाथा ||४६-५६ ||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनु. २३
चारसमम् । एवमेते खराः सप्त भवन्ति, इदमुक्तं भवति - एकोऽपि गीतखरोऽक्षरपदादिभिः सप्तभिः स्थानैः सह समत्वं प्रतिपद्यमानः सप्तधात्वमनुभवतीत्येवं सप्त स्वरा अक्षरादिभिः समा दर्शिता भवन्तीति । गीते च यः सूत्रबन्धः सोऽष्टगुण एव कर्तव्य इत्याह- 'निहोस' मित्यादि, तत्र 'अलियमुवधायजणय मित्यादिद्वात्रिंशत्सूत्रदोषरहितं निर्दोषं १ विशिष्टार्थयुक्तं सारवत् २ गीतनिबद्धार्थगमकहेतुयुक्ततया दृष्टं हेतुयुक्तम् ३ उपमायलङ्कारयुक्तमलङ्कृतम् ४ उपसंहारोपनययुक्तमुपनीतम् ५ अनिष्ठुराविरुद्धालज्जनीयार्थवाचकं सानुप्रास वा सोपचारम् ६ अतिवचनविस्तररहितं संक्षिप्ताक्षरं मितं ७ मधुरं श्रव्यशब्दार्थ ८ गेयं भवतीति शेषः । 'तिष्णि य वित्ताई'ति यदुक्तं, तत्राह - 'सम'मित्यादि, यत्र वृत्ते चतुर्ष्वपि पादेषु सङ्ख्यया समान्यक्षराणि भवन्ति तत्समं यत्र प्रथमतृतीय यो द्वितीयचतुर्थयोश्च पादयोरक्षरसङ्ख्यासमत्वं तदर्द्धसमं यत्तु सर्वत्र सर्वपादेष्यक्षरसङ्ख्या वैषम्योपेतं तद्विषमं, 'जं'ति यस्माद्वृत्तं भवतीति शेषः, तस्मात् त्रय एव वृत्तप्रकारा भवन्ति, चतुर्थस्तु प्रकारो नोपलभ्यतेऽसत्त्वादित्यर्थः एवमन्यथाऽप्यविरोधतो व्याख्येयमिदमिति । 'दुणि य भणिइओत्ति यदुक्तं तत्राह - 'सक' त्यादि भणितिर्भाषा खरमण्डले-षड्डादिखरसमूहे, शेषं कण्ठ्यं, गीतविचारप्रस्तावादिदमपि पृच्छति - 'केसी गायई' त्यादिप्रश्नगाथा सुगमा, नवरं 'केसि'त्ति कीदृशी स्त्री इत्यर्थः, 'खरं'ति खरस्थानं, रूक्षं प्रतीतं, चतुरं दक्षम्, विलम्बितं परिमन्थरं द्रुतं शीघ्रमिति । 'विस्सरं पुण केरिसित्ति गाथाऽधिकमिदं । अत्र क्रमेणोत्तरमाह - 'गोरी गायइ महर'मित्यादि, अत्रापि 'विस्सरं पुण
For P&Praise City
~276~
y