________________
आगम
(४५)
प्रत
सूत्रांक
[१२८]
गाथा:
॥१-३२||
दीप
अनुक्रम
[१६४-२०४]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:)
मूलं [१२८] / गाथा ||४६-५६||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
रीया
॥ १३२ ॥
शिरोविशुद्धं च, अयमर्थः यद्युरसि खरो विशालस्तर्छुरोविशुद्धं, कण्ठे यदि खरो वर्तितोऽतिस्फुटितश्च तदा कण्ठविशुद्धं, शिरसि प्राप्तो यदि नानुनासिकस्ततः शिरोविशुद्धम्, अथवा उरः कण्ठशिरस्सु लेष्मणाऽव्याकुलेषु विशुद्धेषु प्रशस्तेषु यज्ञीयते तदुरः कण्ठशिरोविशुद्ध, गीयते गेयमिति संबध्यते, किंविशिष्टमित्याह-मृदुकं मृदुना-अनिधुरेण खरेण यद्गीयते तन्मृदुकं यत्राक्षरेषु घोलनया संचरन् खरो रङ्गतीव तत् | घोलनाबहुलं रिङ्गितं गेयपदैर्बद्धं विशिष्टविरचनया रचितं पदबद्धं ततश्च पदत्रयस्य कर्मधारयः, 'समतालपडुक्रखेवं'ति तालशब्देन हस्ततालासमुत्थ उपचाराच्छन्दो विवक्षितः मुरजकांसिकादिगीतोपका|रकातोद्यानां ध्वनिः प्रत्युत्क्षेपः नर्तकीपदप्रक्षेपलक्षणो वा प्रत्युत्क्षेपः समौ गीतखरेण तालप्रत्युत्क्षेपौ यत्र तत् समतालप्रत्युत्क्षेपं, 'सत्तस्सरसी भरं' ति सप्त खराः सीभरन्ति-अक्षरादिभिः समा यत्र तत्सप्तखरसीभरं गीतमिति, ते चामी सप्त स्वरा:- 'अक्खरसमं' गाहा, यत्र दीर्घे अक्षरे दीर्घा गीतस्वरः क्रियते हस्त्रे ह्रस्वः स्रुते लुतः सानुनासिके तु सानुनासिकः तदक्षरसमं यङ्गीतपदं - नामिकादिकं यत्र खरे अनुपाति भवति तत् तत्रैव यत्र गीते गीयते तत् पदसमं यत्परस्पराभिहतहस्ततालखरानुसारिणा खरेण गीयते तत्तालसमं शृङ्गदार्वायन्यतरवस्तुमयेनाङ्गुलीकोशकेन समाहतं, तत्रीस्वरप्रकारो लयस्तमनुसरता खरेण यद्गीयते तलयसमं, प्रथमतो वंशतयादिभियः खरो गृहीतस्तत्समेन खरेण गीयमानं ग्रहसमं, निःश्वसितोच्छुसितमानमनतिक्रमतो यङ्गेयं तन्निःश्वसितोच्छ्वसितसमं वंशतव्यादिष्वेवाङ्गुलीसवारसमं यद्गीयते तत्स
For P&Pase Cly
~275~
वृत्तिः
उपकमाधि०
॥ १३२ ॥