________________
आगम
(४५)
प्रत
सूत्रांक
[१२८]
गाथाः
॥१-३२||
दीप अनुक्रम [१६४
-२०४]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१२८] / गाथा ||४३-४५ || पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
Ja Ehrm
गीयस आगारा ॥ १९ ॥ सत सरा नाभीओ हवंति गीयं च रुइयजोणी । पायसमा ऊसासा तिष्णि य गीयस्स आगारा ॥ २० ॥ आइमउ आरभंता समुव्वहन्ता यमज्झयारंमि । अवसाणे उज्झता, तिन्निवि गीयरस आगारा ॥ २१ ॥
इह चत्वारः प्रश्नाः तत्र कुतः इति कस्मात् स्थानात् सप्त खरा उत्पद्यन्ते, का योनिरिति का जातिः, तथा कति समया येषु ते कतिसमया उच्छासाः किंपरिमाणकाला इत्यर्थः तथा आकाराः - आकृतयः स्वरूपाणि इत्यर्थः । उत्तरमाह - 'सत्तसरा नाभीओ' इत्यादिगाथा स्पष्टा, नवरं रुदितं योनिः समानरूपतया जातिर्यस्य तद् रुदितयोनिकं, पादसमा उच्छ्वासाः, यावद्भिः समयैर्वृत्तस्य पादः समाप्यते तावत्समया उच्छ्वासागीते भवन्तीत्यर्थः, आकारानाह - 'आई' गाहा, त्रयो गीतस्याकाराः-स्वरूपविशेषलक्षणा भवन्ति इति पर्यन्ते सम्बन्धः, किं कुर्वाणा इत्याह- 'आरंभन्तति आरम्भमाणा गीतमिति गम्यते, कथंभूतमित्याह - 'आइमति आदौ प्रथमतो मृदु-कोमलं आदिमृदु, तथा समुद्रहन्तश्च कुर्वन्तश्च महतीं गीतध्वनिभिति गम्यते, 'मध्यकारे' मध्यमभागे तथा अवसाने च क्षपयन्तो गीतध्वनिं मन्द्रीकुर्वन्ति इत्यर्थः, आदी मृदु मध्ये तारं पर्यन्ते मन्द्रं गीतं कर्तव्यम्, अत एते मृदुतादयस्त्रयो गीतस्याकारा भवन्तीति तास्पर्धे । किन्तु —
For P&Praise Cnly
~272~