________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [१२८] / गाथा ||४६-४५|| ................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१२८]
अनुयो० मलधारीया
RI वृत्तिः
उपक्रमाधिक
॥१३१॥
--१
गाथा: ||१-३२||
छद्दोसे अट्टगुणे तिणि अ वित्ताइं दो य भणिईओ। जो नाही सो गाहिइ, सुसिक्खिओ रंगमज्झमि ॥ २२ ॥ भीअं दुअं उप्पिच्छं उत्तालं च कमसो मुणेअव्वं । कागस्सरमणुणासं छद्दोसा होति गेअस्स ॥ २३ ॥ पुण्णं रत्तं च अलंकिअं च वत्तं च तहेवमविघुटुं। महुरं समं सुललिअं अट्र गुणा होति गेअस्स ॥ २४ ॥ उरकंठसिरविसुद्धं च गिर्जते मउअरिभिअपदबद्धं । समतालपडुक्खेवं सत्तस्सरसीभरं गीय॥२५॥ अक्खरसमं पदसम, तालसमं लयसमं च गेहसमं । नीससिओससिअसमं, संचारसमं सरा सत्त ॥ २६ ॥ निदोसं सारमंतं च, हेउजुत्तमलंकियं । उवणीअं सोवयारं च, मिअं महुरमेव य ॥ २७॥ समं अद्धसमं चेव, सव्वत्थ विसमं च ज । तिषिण वित्तपयाराई, चउत्थं नोवलब्भइ ॥ २८ ॥ सक्कया पायया चेव, भणिईओ होति दोपिण वा । सरमंडलंमि गिजते, पसत्था इसिभासिआ॥ २९ ॥ केसी गायइ महुरं केसी गायइ खरं च रुक्खं च । केसी गायइ चउर केसी अविलंबिअं दुतं केसी? ॥३०॥
दीप
ASCARIC
अनुक्रम [१६४-२०४]
॥१३१॥
~273~