SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ आगम (४५) [भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:) .................... मूलं [१२८] / गाथा ||२५|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: प्रत सूत्रांक -15% [१२८] 84-56-55-4 गाथा: ||१-३२|| वाचि-"वायुः समुत्थितो नाभेरुरो हृदि समाहतः । नाभिं प्राप्तो महानादो, मध्यमत्वं समश्नुते ॥४॥" तथा पश्चानां षड्जादिखराणां निर्देशक्रममाश्रित्य पूरणः पश्चमः, अथवा पञ्चसु-नाभ्यादिस्थानेषु मातीति पश्चमः खरो, यदभ्यधायि-"वायुः समुत्थितो नाभेरुरोहतकण्ठशिरोहतः । पञ्चस्थानोत्थितस्यास्य, पञ्चमत्वं विधीयते ॥ ५॥" तथाऽभिसन्धयतेऽनुसंधयति शेषस्वरानिति निरुक्तिवशाद्धैवतः, यदुक्तम्-"अभिसंधयते यस्मादेतान् पूर्वोदितखरान् । तस्मादस्य खरस्यापि, धैवतवं विधीयते ॥६॥" पाठान्तरेण रैवतश्चैवेति, तथा निषीदन्ति खरा यस्मिन् स निषादः, यतोऽभिहितम्-"निषीदन्ति स्वरा यस्मिनिषादस्तेन हेतुना । सर्वांश्वामिभवत्येव, यदादित्योऽस्य दैवतम् ॥७॥" इति, तदेवं खरा:-जीवाजीवनिधितध्वनिविशेषाः 'सत्त वियाहियत्ति विविधप्रकारराख्यातास्तीर्थकरगणधरैरिति श्लोकार्थः। आह-ननु कारणभेदेन कार्यस्य भेदात् खराणां च जिहादिकारणजन्यत्वात् तद्वतां च द्वीन्द्रियादित्रसजीवानामसख्येयत्वाजीवनिसृता अपि तावत् खरा असख्याताः प्राप्नुवन्ति किमुताजीवनिमृता इति कथं सप्तसङ्ख्यानियमो न विरुध्यत इति ?, अन्रोच्यते, असन्ख्यातानामपि स्वरविशेषाणामेतेष्वेव सप्तसु सामान्यखरेध्वन्तर्भावाद बादराणां चा केषाश्चिदेवोपलभ्यमानविशिष्टव्यक्तीनां ग्रहणाद्गीतोपकारिणां विशिष्टखराणां वक्तुमिष्टवाददोष इति । खरानामतो निरूप्य कारणतस्तानेवाभिधित्सुराह १ नवाक्षरोऽयं पदः. % दीप अनुक्रम [१६४-२०४] %25646400-% ~266~
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy