________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [१२८] / गाथा ||२५|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१२७]
वृत्तिः उपक्र माधिः
गाथा ||१||
अनुयोगभावः स्थानान्तरे पञ्चदशविध उक्तो द्रष्टव्यो, यदाह-'अविरुद्धसन्निवाइयभेया एमेव पण्णरस'त्ति, 'सेतं मलधा- सण्णिवाइय'त्ति निगमनम् । उक्तः सान्निपातिको भावः, तणने चोक्काः षडपि भावाः, ते च तद्बाचकैनामरीया
भिविना प्ररूपयितुं न शक्यन्त इति तद्वाचकान्यौदयिकादीनि नामान्यप्युक्तानि, एतैश्च षभिरपि धर्मा-12 ॥१२७॥
स्तिकायादेः समस्तस्यापि वस्तुनः सङ्ग्रहात् षट्प्रकारं सत् सर्वस्यापि वस्तुनो नाम पड़नामेत्यनया दिशा सर्वमिदं भावनीयं, 'से तं छपणामेति निगमनम् ॥ १२७ ॥ उक्तं षड्नाम, अथ सप्तनाम निरूपयितुमाह
से किं तं सत्तनामे ?, २ सत्त सरा पण्णत्ता, तंजहा-सजे रिसहे गंधारे, मज्झिमे पंचमे
सरे । रेवए चेव नेसाए, सरा सत्त विआहिआ ॥१॥ 'स्वृ शब्दोपतापयों रिति स्वरणानि खरा:-ध्वनिविशेषाः, ते च सप्त, तद्यथा-'सज्जे'त्तिश्लोको, व्याख्याषड्भ्यो जातः षड्जः, उक्तं च-"नासां कण्ठमुरस्तालु, जिहां दन्ताँश्च संश्रितः । षभिः संजायते यस्मात् , तस्मात् षड्ज इति स्मृतः॥१॥” तथा ऋषभो-वृषभस्तद्वत् यो वर्तते स ऋषभः, आह च-"वायुः समु
त्थितो नाभेः, कण्ठशीर्षसमाहतः । नर्दन वृषभवद् यस्मात्, तम्मानुषभ उच्यते ॥२॥" तथा गन्धो विद्यते दयस्य स गन्धार, स एव गान्धारो-गन्धवाहविशेष इत्यर्थः, अभाणि च-"वायुः समुत्थितो नाभेहदि
कण्ठे समाहतः । नानागन्धावहः पुण्यो, गान्धारस्तेन हेतुना ॥ ३ ॥” तथा मध्ये कायस्य भवो मध्यमा, यद
दीप अनुक्रम [१६४-२०४]
%259--58
25-45
॥१२७।।
~265~