________________
आगम
(४५)
प्रत
सूत्रांक
[१२७]
गाथा
||||
दीप
अनुक्रम
[१६१
-१६३]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१२७] / गाथा ||२४||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
तत्थ णं जे से एक्के पंचगसंजोए से णं इमे अस्थि नामे उदइएउवसमिएखओवसमिएखइएपारिणामिअनिष्फण्णे १, कयरे से नामे उदइएउवसमिएखइएखओवसमिएपारिणामिअनिष्फण्णे ?, उदइपत्ति मणुस्से उवसंता कसाया खइअं सम्मत्तं खओवसमिआई इंदिआई पारिणामिए जीवे, एस णं से णामे जाव पारिणामिअroor, से तं सन्निवाइए, से तं छण्णामे (सू० १२७)
अयं च सविवरणः सुगम एव केवलं क्षायिकः सम्यग्दृष्टिः सन् यः उपशमश्रेणीं प्रतिपद्यते तस्यायं भङ्गकः संभवति नान्यस्य, समुदितभावपञ्चकस्यास्य तत्रैव भावादिति परमार्थः, तदेवमेको द्विकसंयोगभङ्गको द्वौ द्वौ त्रिकयोगचतुष्कयोगभङ्गकावेकस्त्वयं पञ्चकयोग इत्येते षड् भङ्गका अत्र सम्भविनः प्रतिपादिताः, शेषास्तु विंशतिः संयोगोत्थानमात्रतयैव प्ररूपिता इति स्थितम्, एतेषु च षट्सु भङ्गकेषु मध्ये एकत्रिकसंयोगो द्वी चतुष्कसंयोगावित्येते प्रयोऽपि प्रत्येकं चतसृष्वपि गतिषु संभवन्तीति निर्णीतम्, अतो गतिचतुष्टयभेदात् ते किल द्वादश वक्ष्यन्ते, ये तु शेषा द्विकयोगत्रिकयोगपञ्चकयोग लक्षणास्त्रयो भङ्गाः सिद्धकेवल्युपशान्त४) मोहानां यथाक्रमं निर्णीताः ते यथो के केकस्थानसम्भवित्वात् श्रय एवेत्यनया विवक्षयाऽयं सान्निपातिको
अनु. २२
For P&False Cly
~ 264~