________________
आगम
(४५)
प्रत
सूत्रांक
[१२७]
गाथा
||||
दीप
अनुक्रम [१६१
-१६३]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१२७] / गाथा ||२४||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
मिए जीवे, एस णं से नामे उवसमिएखइएखओवसमिएपारिणामिअनिष्फपणे ५ ।
भङ्गकरचना अकृच्छ्रावसेयैव । इदानीं तान्येव पञ्च भङ्गान् व्याचिख्यासुराह - 'कमरे से नामे उदइए इत्यादि, भावना पूर्वाभिहितानुगुण्येन कर्तव्या, नवरमत्रौदयिकौ पशमिकक्षायोपशमिकपारिणामिकभावनिष्पन्नस्तृतीयभङ्गो गतिचतुष्टयेऽपि संभवति, तथाहि - औदयिकी अन्यतरा गतिः नारकतिर्यग्देवगतिषु प्रथमसम्यक्त्वलाभकाले एवं उपशमभावो भवति, मनुष्यगतौ तु तत्रोपशमश्रेण्यां चौपशमिकं सम्यक्त्वं क्षायोपशमिकानीन्द्रियाणि पारिणामिकं जीवत्वमित्येवमयं भङ्गकः सर्वासु गतिषु लभ्यते, यत्विह सूत्रे प्रोक्तम्- 'उदइपत्ति मणुस्से वसंता कसाय'त्ति, तत्तु मनुष्यगत्यपेक्षयैव द्रष्टव्यं, मनुष्यत्वोदयस्योपशमश्रेण्यां कषायोपशमस्य च तस्यामेव भावाद्, अस्य चोपलक्षणमात्रत्वादिति, एवमौदयिकक्षायिकक्षायोपशमिकपा| रिणामिकभावनिष्पन्नश्चतुर्थभङ्गोऽपि चतसृष्वपि गतिषु संभवति, भावना स्वनन्तरोक्ततृतीयभङ्गकवदेव कर्तव्या, नवरमौपशमिकसम्यक्त्वस्थाने क्षायिकसम्यक्त्वं वाच्यम् अस्ति च क्षायिक सम्यक्त्वं सर्वाखपि गतिषु, नारकतिर्यग्देवगतिषु पूर्वप्रतिपन्नस्यैव, मनुष्यगतौ तु पूर्वप्रतिपन्नस्य प्रतिपद्यमानकस्य च तस्यान्यत्र प्रतिपादितत्वादिति, तस्मादत्राप्येती द्वौ भङ्गको सम्भविनी, शेषास्तु त्रयः संवृतिमात्रं तद्रूपेण वस्तुन्पसम्भवादिति । साम्प्रतं पञ्चकसंयोगमेकं प्ररूपयन्नाह -
For P&Pase Cly
~263~
वृत्तिः
उपक्र माधि०
।। १२६ ।।
www.y