________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
........... मूलं [१२८] / गाथा ||२६-३१|| ................ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१२८]
अनुयोग मलधारीया
वृत्तिः उपकमाधि
॥१२८॥
गाथा: ||१-३२||
एएसि णं सत्तण्हं सराणं सत्त सरट्टाणा पण्णत्ता, तंजहा-सज्जं च अग्गजीहाए, उरेण रिसहं सरं । कंटुग्गएण गंधारं, मज्झजीहाएँ मज्झिमं ॥२॥ नासाए पंचम बूआ, दंतोटेण अ रेवतं । भमुहक्खेवेण णेसाह, सरट्ठाणा विआहिआ ॥३॥ सत्त सरा जीवणिस्सिआ पण्णत्ता, तंजहा-सजं रखइ मऊरो, कुकुडो रिसभं सरं। हंसो रवइ गंधारं, मज्झिमं च गवेलगा॥ ४ ॥ अह कुसुमसंभवें काले, कोइला पंचम सरं । छटुं च सारसा कुंचा, नेसायं सत्तमं गओ॥ ५॥ सत्तसरा अजीवनिस्सिआ पण्णत्ता, तंजहा-सज रवइ मुअंगो, गोमुही रिसहं सरं । संखो रवइ गंधारं, म. ज्झिमं पुण झल्लरी ॥६॥ चउसरणपइट्ठाणा, गोहिआ पंचमं सरं। आडंबरो रेवइयं,
महाभेरी अ सत्तमं ॥७॥ तत्र नाभेरुत्थितोऽविकारी स्वर आभोगतोऽनाभोगतो वा यन्त्र जिहादिस्थान प्राप्य विशेषमासादयति तत् स्वरस्योपकारकमतः खरस्थानमुच्यते, तत्र 'सन्न मित्यादिश्लोकद्वयं सुगम, नवरं चकारोऽवधारणे, षड्
दीप
अनुक्रम [१६४-२०४]
॥१२८॥
~267~