________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.............. मूलं [१२४] / गाथा ||१८-२३|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१२४]
किं तं संठाणनामे ?, २ पंचविहे पण्णत्ते, तंजहा-परिमंडलसंठाणनामे वदसं० तं
ससं० चउरंससं० आयतसंठाणणामे, से तं संठाणनामे, से तं गुणणामे । यत एवेदं त्रिनाम तत एव विविध-त्रिप्रकार, द्रव्यनामादिभेदात् , तत्र द्रवति-गच्छति ताँस्तान् पर्या-IN | यान् प्रामोतीति द्रव्यं तस्य नाम धर्मास्तिकाय इत्यादि, धर्मास्तिकायादयश्च प्राक् व्याख्याता एव, गुण्यन्ते-संख्यायन्ते इति गुणास्तेषां नाम गुणनाम, 'वण्णनामें इत्यादि, तत्र वपर्यते-अलकियते वस्त्वनेनेति वर्ण:कृष्णादिःपञ्चधाप्रतीत एच, कपिशादयस्त्वेतत्संयोगेनैवोत्पद्यन्ते न पुनःसर्वथा एतद्विलक्षणा इति नेहोदाहृताः, गन्ध्यते-आघायत इति गन्धस्तस्य नाम गन्धनाम, स च विविध:-सुरभिर्दुरभिश्च, तत्र सौमुख्यकृत् सुरभिः, वैमुख्यकृद् दुरभिः, अत्राप्युभयसंयोगजः पृथग्रोक्तः, एतत्संसर्गजत्वादेव भेदाविवक्षणात, रस्यते-आस्वा
द्यत इति रसस्तस्य नाम रसनाम, स च तिक्तकटुकषायाम्लमधुरभेदात् पञ्चविधा, तत्र श्लेष्मादिदोषहन्ता लानिम्बायाश्रितस्तिक्तो रसः, तथा च भिषक्शास्त्रम्-"श्लेष्माणमरुचिं पित्तं, तृषं कुष्ठं विषं ज्वरम् । हन्यात तिक्तो रसो बुद्धः, कर्ता मात्रोपसेवितः ॥१॥" गलामयादिप्रशमनो मरिचनागराद्याश्रितः कटुः, उक्तं | च-"कटुर्गलामयं शोफं, हन्ति युक्त्योपसेवितः । दीपनः पाचको रुच्यो, बृंहणोऽतिकफापहः ॥२॥" रक्तदोषाद्यपहर्ता बिभीतकामलककपित्थाद्याश्रितः कषायः, आह च-"रक्तदोषं कर्फ पित्त, कषायो हन्ति
दीप अनुक्रम [१५१-१५८]
-
-
JaER
~230