________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१२४] / गाथा ||१८-२३|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो
प्रत सूत्रांक
वृत्तिः उपक्रमाधि०
रीया
[१२४]
॥११०॥
दीप अनुक्रम [१५१-१५८]
सेवितः । रूक्षः शीतो गुणग्राही, रोचकश्च स्वरूपतः ॥ ३॥” अग्निदीपनादिकृदम्लीकाद्याश्रितोऽम्ला, पठ्यते| लाच-"अम्लोऽग्निदीप्तिकृत निग्धः, शोफपित्तकफापहः । क्लेदनः पाचनो रुच्यो, मूढवातानुलोमकः ॥४॥"
पित्तादिप्रशमनः खण्डशर्कराद्याश्रितो मधुरः, तथा चोक्तम्-"पित्तं वातं विषं हन्ति, धातवृद्धिकरो गुरुः ।। जीवनः केशकृद्वालवृद्धक्षीणीजसा हितः ॥५॥” इत्यादि, स्थानान्तरे स्तम्भिताहारबन्धविध्वंसादिकता| सिन्धुलवणाद्याश्रितो लवणोऽपि रसः पठ्यते, स चेह नोदाहतो, मधुरादिसंसर्गजत्वात् तदभेदेन विवक्ष-1 णात्, सम्भाव्यते च तत्र माधुर्यादिसंसर्गः, सर्वरसानां लवणप्रक्षेप एव स्वादुत्वप्रतिपत्तेरित्यलं विस्तरेण । स्पृश्यत इति स्पर्श:-कर्कशादिरष्टविधः, तत्र स्तब्धताकारणं दृषदादिगतः कर्कशः, सन्नतिकारणं तिनिशलतादिगतो मृदुः, अधःपतनहेतुरयोगोलकादिगतो गुरु, प्रायस्तिर्यगर्भाधोगमनहेतुरर्कतूलादिनिश्रितो लघुः, देहस्तम्भादिहेतुः पालेयाद्याश्रितः शीतः, आहारपाकादिकारणं वहयाद्यनुगत उष्णः, पुद्गलद्रव्याणां मिथः संयुज्यमानानां बन्धनिवन्धनं तैलादिस्थितः स्निग्धा, तेषामेवाबन्धनिवन्धनं भस्माद्याधारो रूक्षः, एतत्संसर्गजास्तु नोक्ताः, एष्वेवान्तर्भावादिति । संस्थानखरूपं तु प्रतीतमेव ।
से किं तं पजवणामे ?, २ अणेगविहे पण्णत्ते, तंजहा-एगगुणकालए दुगुणकालप तिगुणकालए जाव दसगुणकालए संखिज्जगुणकालए असंखिजगुणकालए अनंत
सा॥११०॥
~231~