________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [११९] / गाथा ||१६|| ............. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[११९]
गाथा
||१||
निर्गच्छता गुरुपृच्छापूर्वक निर्गन्तव्यमिति तथाकारानन्तरं तत्पृच्छारूपाया आवश्यक्याः, बहिर्निगतेन च नैषे-1 धिकीपूर्वकं पुनः प्रविष्टव्यमिति तदनन्तरं नैषेधिक्याः , उपाश्रयप्रविष्टेन च गुरुमापृच्छय सकलमनुष्छेयमिति तदनन्तरमाप्रच्छनायाः, आपृष्टे च निषिद्धे पुनः प्रष्टव्यमिति तदनन्तरं प्रतिप्रच्छनायाः, प्रतिप्रश्ने चानुज्ञातेनाशनाद्यानीय तत्परिभोगाय साधव उत्साहनीया इति तदनन्तरं छन्दनायाः, एषा च गृहीत एवाशनादौ स्थाद' अगृहीते तु निमन्त्रणैवेति तदनन्तरं निमन्त्रणायाः, इयं च सर्वाऽपि निमन्त्रणापर्यन्ता सामाचारी गुरूपस
म्पदमन्तरेण न ज्ञायत इति तदनन्तरमुपसम्पद उपन्यास इति पूर्वानुपूर्वीत्वसिद्धिरिति । शेषं पूर्ववदिति | 11॥११९ ।। अथ भावानुपूर्वीमाह
से किं तं भावाणुपुव्वी?, २ तिविहा पण्णत्ता, तंजहा-पुव्वाणुपुब्वी पच्छाणुपुव्वी अणाणुपुवी । से किं तं पुवाणुपुवी?, २ उदइए उपसमिए खाइए खओवसमिए पारिणामिए संनिवाइए, से तं पुवाणुपुवी। से किं तं पच्छाणुपुव्वी?,२ सन्निवाइए जाव उदइए, से तं पच्छाणुपुव्वी। से किं तं अणाणुपुवी ?, २ एआए चेव एगाइआए एगुत्तरिआए छगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुवी। से तं भावाणुपुव्वी, से तं आणुपुव्वी, आणुपुव्वीति पदं समत्तं (सू० १२०)
दीप
अनुक्रम [१४२-१४४]
~218~