________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"- चूलिकासूत्र-२ (मूलं+वृत्तिः )
................. मूलं [११९] / गाथा ||१६|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[११९]
अनुयो० मलधारीया
वृत्तिः उपक्र माधिः
गाथा
॥१०॥
||१||
व्यमिदमतो गच्छाम्यहमित्येवं गुरुं प्रति निवेदना आवश्यकीति हृदयं ४, निषेधे भवा नैषेधिकी उपाश्रयाहिः कर्तव्यब्यापारेष्ववसितेषु पुनस्तत्रैव प्रविशतः साधो शेषसाधूनामुत्रासादिदोषपरिजिहीर्षया बहियापारनिषेधेनोपाश्रयप्रवेशसूचनान्नषेधिकीति परमार्थः ५, भदन्त! करोमीदमित्येवं गुरोः प्रच्छनमाप्रच्छना। एकदा पृष्टेन गुरुणा नेदं कर्तव्यमित्येवं निषिद्धस्य विनेयस्य किश्चिद्विलम्ब्य ततश्चेदं चेदं चेह कारणमस्त्यतो यदि पूज्या आदिशन्ति तदा करोमीत्येवं गुरोः पुनः प्रच्छनं प्रतिप्रच्छना, अथवा ग्रामादौ प्रेषितस्य गमनकाले पुनः प्रच्छनं प्रतिप्रच्छना ७, छन्द छदि संवरण'इत्यस्यानेकार्थत्वात् कुरु ममानुग्रहं परिभुक्ष्वेदमित्येवं पूर्वानीताशनादिपरिभोगविषये साधूनामुत्साहना छन्दना ८, इदं वस्तु लब्ध्वा ततोऽहं तुभ्यं दास्थामीत्येवमद्याप्यगृहीतेनाशनादिना साधूनामामश्रण निमन्त्रणा, उक्तं च-पुब्वगहिएण छंदण निमंतणा होई अगहिएणं|”ति ९, त्वदीयोऽहमित्येवं श्रुतायधमन्यदीयसत्ताभ्युपगम उपसम्पदिति १० । एवं एते दशप्रकाराः काले यथा|वं प्रस्तावे विधीयमाना दशविधा सामाचारीति गाधार्थः । इह धर्मस्थापरोपतापमूलत्वादिच्छाकारस्याज्ञा-1 बलाभियोगलक्षणपरोपतापवर्जकत्वात् प्राधान्यात् प्रथममुपन्यासः, अपरोपतापकेनापि च कथञ्चित् स्खलने मिध्यादुष्कृतं दातव्यमिति तदनन्तरं मिथ्याकारस्य, एतौ च गुरुवचनप्रतिपत्तावेव ज्ञातुं शक्यी, गुरुवचनं च तथाकारकरणेनैव सम्यक प्रतिपन्नं भवतीति तदनन्तरं तथाकारस्य, प्रतिपन्नगुरुवचनेन चोपाश्रयाहृहि
१ पूर्वग्रहीतेन उन्दना निमश्रच्या भवत्यगृहीतेन.
दीप
अनुक्रम [१४२-१४४]
॥१०३
5-
4
JaEcIN
~217~