________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
.................. मूलं [११९] / गाथा ||१६|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[११९]
कर
गाथा
||१||
चेव एगाइआए एगुत्तरिआए दसगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं
अणाणुपुव्वी, से तं सामायारीआणुपुव्वी (सू० ११९) तत्र समाचरणं समाचार:-शिष्टजनाचरितः क्रियाकलापस्तस्य भाव इति (उपमाने वतिः ५०९ तत्वौ भावे ५१० यण च ५११ इति का० रू०) यण्पत्यये खियामीकारे च सामाचारी, सा च त्रिविधा-ओघनियुक्त्यभिहितार्थरूपा ओघसामाचारी १, इच्छामिच्छामर्थविषया दशधा सामाचारी २, निशीथकल्पाद्यभिहितप्रायश्चित्तपदविभागविषया पदविभागसामाचारी ३, उक्तं च-"सामायारी तिविहा ओहे दसहा पयविभागेत्ति, तत्रेह दशधा सामाचारीमाश्रित्योक्तम्-'इच्छामिच्छातहकारों'इत्यादि, अन्न कारशब्दः प्रत्येकमभिसम्बध्यते, ततश्चैषणमिच्छा-विवक्षितक्रियाप्रवृत्त्यभ्युपगमस्तया करणमिच्छाकारः, आज्ञावलाभियोगरहितो व्यापार इत्यर्थः १, मिथ्या-असदेतद् यन्मयाऽऽचरितमित्येवं करणं मिथ्याकारः, अकृत्ये कस्मिंश्चित् कृते मिथ्यावितथमिदं न पुनर्यथा भगवद्भिरुक्तं तथैवैतन्मवेष्टितमतो दुष्कृतं-दुराचीर्णम् इत्येवमसक्रियानिवृत्त्यभ्युपगमो मिध्याकार इति तात्पर्यम् २, सूत्रव्याख्यानादौ प्रस्तुते गुरुभिः कस्मिंश्चिद् वचस्युदीरिते सति यथा भवन्तः प्रतिपादयन्ति तथैवैतदित्येवंकरणं तथाकारः, अविकल्पगुवोंज्ञाभ्युपगम इस ३, अवश्यकतेव्यमावश्यकं तत्र भवा आवश्यकी-ज्ञानाधालम्बनेनोपाश्रयात् बहिरवश्यंगमने समुपस्थिते अवश्यंकर्त
१ सामाचारी त्रिविधा भोघे दशथा पद विभागे इति.
दीप अनुक्रम [१४२-१४४]
85
सन.१८
~216~