________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [११८] / गाथा ||१५...|| ........ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो
प्रत
रीया
सूत्रांक [११८]
दकोष्ठ-लक्षणहीनं तत् कुन्ज, यत्र तु हृदयोदरपृष्ठं सर्वलक्षणोपेतं शेषं तु हीनलक्षणं तवामनं, कुजवि- वृत्तिः मलधा- परीतमित्यर्थः ५, यत्र सर्वेऽप्यवयवाः प्रायो लक्षणविसंवादिन एव भवन्ति तत्संस्थानं हुण्डमिति ६ । अत्र चा उपक्र
सर्वप्रधानत्वात् समचतुरस्रस्य प्रथमत्वं, शेषाणां तु यथाक्रमं हीनत्वाद् द्वितीयादित्वमिति पूर्वानुपूर्वीत्वं, माधि.
शेषभावना पूर्ववदिति । आह-पदीत्थं संस्थानानुपूर्वी प्रोच्यते तर्हि संहननवणेरसस्पर्शायनुपूयोऽपि वक्त॥१० ॥ व्याः स्युः, तथा च सत्यानुपूर्वीणामियत्तेव विशीयेते, ततो निष्फल एवं प्रागुपन्यस्तो दशविधत्वसङ्ख्या
नियम इति, सत्यं, किन्तु सर्वांसामपि तासां वक्तुमशक्यत्वादुपलक्षणमात्रमेवार्य समयानियमः, एतदनुसारेणान्या अप्येता अनुसर्तव्या इति तावल्लक्षयामः, सुधिया वन्यथाऽपि वाच्यं, गम्भीरार्थत्वात् परममुनि-13 प्रणीतसूत्रविवक्षायाः, एवमुत्तरत्रापि वाच्यमित्यलं विस्तरेण ॥ ११८॥ सामाचार्यानुपूर्वी विवक्षराह
से किं तं सामायारीआणुपुवी?, २ तिविहा पण्णत्ता, तंजहा-पुव्वाणुपुव्वी पच्छाणुपुव्वी अणाणुपुव्वी । से किं तं पुव्वाणुपुवी?, २ इच्छामिच्छातहकारो आवस्सिआ य निसीहिआ। आपुच्छणा य पडिपुच्छा छंदणा य निमंतणा॥१॥उवसंपया य काले सामायारी भवे दसविहा उ॥ से तं पुव्वाणुपुव्वी। से किं तं पच्छाणुपुवी, २उव
॥१०२॥ संवया जाव इच्छागारो, से तं पच्छाणुपुवी। से किं तं अणाणुपुव्वी,२ एआए
दीप
अनुक्रम [१४१]
~215~