________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१०५-११२] / गाथा ||१५R|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१०५
-११२]]
कालं स्थित्वा पुनस्तमेव पूर्वानुभूतं परिणाममासादयति तदाऽसङ्ख्यात उत्कृष्टान्तरकालो भवति, आक्षेपपरिहाराचन्त्राप्यनानुपूर्वीवत् द्रष्टव्याविति । नानाद्रव्यान्तरं तु नास्ति, सर्वदा लोके तङ्कावादिति । उक्त-18 मन्तरद्वार, भागबारे तु यथा द्रव्यक्षेत्रानुपूल्योंस्तथैवानुपूर्वीद्रव्याणि शेषद्रष्येभ्योऽसख्येपै गैरधिकानि| व्याख्ययानि, शेषद्रव्याणि खानुपूर्वीद्रव्याणामसङ्ख्येयभाग एवं वर्तन्त इति, भावना वित्थं कर्तव्या-इहा-12 नानुपूयोमेकसमपस्थितिलक्षणमेकमेव स्थान लभ्यते, अवक्तब्यकेष्वपि बिसमयस्थितिलक्षणमेकमेव तल्ल-1४॥ भ्यत, आनुपूच्या तु त्रिसमयचतुःसमयपञ्चसमयस्थित्यादीन्येकोत्तरवृज्याऽसख्येयसमयस्थित्यन्तान्यसङ्ख्येयानि स्थानानि लभ्यन्त इत्यानुपूर्वीद्रव्याणामसरूपेयगुणत्वम्, इतरयोस्तु तदस-ख्येयभागवर्तिस्वमिति | |भावद्वारे सादिपारिणामिकभाववर्तिवं त्रयाणामपि पूर्ववद्भावनीयम् । अल्पबहुत्वद्वारे सर्वस्तोकान्यवक्तव्यकद्रव्याणि, दिसमयस्थितिकद्रव्याणां खभावत एव स्तोकस्वादु, अनानुपूर्वीद्रव्याणि तु तेभ्यो विशेषाधिकानि, एकसमयस्थितिकद्रव्याणां निसर्गत एवं पूर्वेभ्यो विशेषाधिकत्वादू, आनुपूर्वीद्रव्याणां तु पूर्वेभ्यो| सङ्ख्यातगुणत्वं भागबारे भावितमेव, शेषं तु क्षेत्रानुपूर्व्यायुक्तानुसारतः सर्व वाच्यमिति। अत एव केषुचि-18
वाचनान्तरेषु भागादिवारत्रयं क्षेत्रानुपूर्ण्यतिदेशेनैव निर्दिष्टं दृश्यते, न तु विशेषतो लिखितमिति । से हातमित्यादि निगमनम् । उक्ता नैगमव्यवहारनपमतेनानोपनिधिकी कालानुपूर्वी, अथ संग्रहनयमतेन तामेव दव्याचिख्यासुराह
दीप अनुक्रम [१२६-१३५]]
~206~