________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [११३-११४] / गाथा ||१५...|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
RSSC
वृत्तिः
अनुयो मलधारीया
सूत्रांक
उपकर माधि
[११३
-११४
॥९८॥
से किं तं संगहस्स अणोवणिहिआ कालाणुपुवी ?, २ पंचविहा पण्णत्ता, तंजहाअट्रपयपरूवणया भंगसमुकित्तणया भंगोवदंसणया समोआरे अणुगमे (सू० ११३)। से किं तं संगहस्स अट्ठपयपरूवणया?, २ एआइं पंचवि दाराइं जहा खेत्ताणुपुवीए संगहस्स तहा कालाणु० एवि भाणिअव्वाणि, णवरं ठिइअभिलावो, जाव से तं अ
णुगमे । से तं संगहस्स अणोवणिहिआ कालाणु० (सू० ११४)। यथा क्षेत्रानुपूर्व्यामियं संग्रहमतेन प्राग्निर्दिष्टा तथाऽत्रापि वाच्या, नवरं 'तिसमयट्टिइआ आणुपुब्बी जाव असंखेजसमयठिइआ आणुपुम्वी'त्यादि अभिलापः कार्यः, शेषं तु तथैवेति ॥ ११४ ॥ उक्ता संग्रहमतेनाप्यनीपनिधिकी कालानुपूर्वी, तथा च सति अवसितस्तद्विचारः, इदानीं प्रागुद्दिष्टामेवोपनिधिकीं तां निर्दिदिक्षुराह
से किं तं उवणिहिआ कालाणुपुव्वी?, २ तिविहा पण्णत्ता, तंजहा-पुब्वाणु० पच्छाणु०अणाणुलासे किं तं पुव्वाणु०१, २ समए आवलिआ आण पाणू थोवे लवे मुहत्ते
दीप अनुक्रम [१३६
॥९८॥
-१३७]
अथ 'समय' गणितं प्रकाश्यते
~207~