________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१०५-११२] / गाथा ||१५R|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
-CC
[१०५-११२]
गाथा
॥१॥
णेगमववहाराणं अणाणुपुठवीदव्वाणमंतरं कालओ केवञ्चिर होइ ?, एगं दव्वं पडुच्च जहपणेणं दो समया उक्कोसेणं असंखेजं कालं, णाणादव्वाइं पडुच्च णस्थि अंतरं ।णेगमववहाराणं अवत्तव्वगदव्वाणं पुच्छा, एगं दव्वं पडुच्च जहणणेणं एगं समयं उक्कोसेणं असंखेनं कालं, णाणादव्वाई पडुच्च णस्थि अंतरं । भागभावअप्पाबहुं चेव जहा खेत्ताणुपुव्वीए तहा भाणिअव्वाई, जाव से तं अणुगमे । से तं गमववहाराणं अ
णोवणिहिआ कालाणुपुवी (सू० ११२) 'एगं दव्वं पडच जहपणेणं एक समयंति, अन्न भावना-इह व्यादिसमयस्थितिकं विवक्षितं किश्चिदेकमा-1 नुपूर्वीद्रव्यं तं परिणाम परित्यज्य यदा परिणामान्तरेण समयमेकं स्थित्वा पुनस्तेनैव परिणामेन व्यादिसम
यस्थितिकं जायते तदा जघन्यतया समयोऽन्तरे लभ्यते, 'उकोसेणं दो समयत्ति, तदेव यदा परिणामाट्रान्तरेण बी समयी स्थित्वा पुनस्तमेव श्यादिसमयस्थितियुक्तं प्राक्तनं परिणाममासादयति तदा ही समया
बुत्कृष्टतोऽन्तरे भवतः, यदि पुनः परिणामान्तरेण क्षेत्रादिभेदतः समयदयात्परतोऽपि तिष्ठेत्तदा तत्राप्याजानुपूर्वीत्वमनुभवेत्, ततोऽन्तरमेव न स्यादिति भावः । नानाद्रव्याणां तु नास्त्यन्तरं, सर्वदा लोकस्य तद्
दीप अनुक्रम [१२६-१३५]
~204~