________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१०५-११२] / गाथा ||१५R|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०५-११२]
अनुयो मलधा
रीया
माधि
॥९६॥
*
गाथा
णेगमववहाराणं अणाणुपुठवीदव्वाई कालओ केवञ्चिरं होइ ?, एग दव्वं पडुच्च अजहन्नमणुकोसेणं एकं समयं नाणादव्वाइं पडुच्च सव्वद्धा, अवत्तव्वगदव्वाणं पुच्छा, पगं दव्वं पडुच्च अजहण्णमणुक्कोसेणं एवं समयं नाणादव्वाई पडुच्च स
व्वद्धा। 'एगं दव्यं पडच जहणणेणं तिण्णि समय सि, जघन्यतोऽपि त्रिसमयस्थितिकस्यैवानुपूवीत्वेनोक्तत्वादिति भावः । 'उकोसेणं असंखेज कालं ति असन्ख्येयकालात् परत एकेन परिणामेन द्रव्यावस्थानस्यैवाभावा-11 |दिति हृदयम् । नानागव्याणि तु सर्वकालं भवन्ति, प्रतिप्रदेश लोकस्य सर्वदा तैरशून्यस्वादिति । अनानुपूर्व्यवक्तव्यकचिन्तायाम्-'अजहन्नमणुक्कोसेणं ति जघन्योत्कृष्टचिन्तामुत्सृज्येत्यर्थः, न हि एकसमयस्थितिकस्यैवानानुपूर्वीखे दिसमयस्थितिकस्यैव चावक्तव्यकत्वेऽभ्युपगम्यमाने जघन्यतोत्कृष्टचिन्ता सम्भवतीति भावः, नानाद्रव्याणि तूभयत्रापि सर्वकालं भवन्ति, प्रतिप्रदेशं तैरपि सर्वदा लोकस्याशून्यत्त्वादिति ॥ अन्तरद्वारे
णेगमववहाराणं आणुपुत्वीदवाणमंतरं कालओ केवच्चिर होइ?, एग दव्वं पडुच्च जहण्णेणं एगं समयं उक्कोसेणं दो समया नाणादव्वाइं पडुच्च नत्थि अंतरं ।
॥१॥
R
**45
दीप
॥९६॥
अनुक्रम [१२६-१३५]
~203~