________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१०५-११२] / गाथा ||१५R|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०५-११२]
गाथा
द्रव्याणां सर्वत्र भावादिति । अवक्तव्यकद्रव्यचिन्तायां क्षेत्रानुपामियैकद्रव्यं लोकस्खास-ख्येयभाग एव ४ वर्तते, कथमिति, उच्यते, यत्कालतो बिसमयस्थितिकं तत् क्षेत्रतो बिप्रदेशावगानमेवेहावक्तव्यकखेन गृ-1
ह्यते, तच लोकास-ख्येयभाग एव स्याद्, अथवा दिसमयस्थितिक द्रव्य खभावादेव लोकस्यासख्येयभाग एवावगाहते, न परता, आदेशान्तरेण वा 'महाखंधवजमन्नदब्वेसु आइलंचउपुच्छासु होज'त्ति, अस्य हृदयं-मतान्तरेण किल दिसमयस्थितिकमपि द्रव्यं किञ्चिल्लोकस्य सख्येयभागेऽवगाहते किश्चिश्वसङ्ख्येये अन्यत्तु सङ्ख्येयेषु तद्भागेष्ववगाहते अपरं त्वसख्येयेष्विति, महास्कन्धं वर्जयित्वा शेषद्रव्याण्याश्रित्य | यथोक्तखरूपाखाद्यासु चतसृषु पृच्छाखेकमवक्तव्यकद्रव्यं लभ्यते, महास्कन्धस्य त्वष्टसमयस्थितित्वेनोक्तत्वान्न | द्विसमयस्थितिकत्वसम्भव इति तर्जनम्, अत एव सर्वलोकव्याप्तिलक्षणायाः पञ्चमपृच्छाया अत्रासम्भवः, महास्कन्धस्यैव सर्वलोकव्यापकत्वात्, तस्य चावक्तव्यकत्वायोगादिति । एतदपि सूत्रं वाचनान्तरे कचिदेव दश्यते । नानाद्रव्याणि तु सर्वलोके भवन्ति, द्विसमयस्थितीनां सर्वत्र भावादिति । गतं क्षेत्रदारं, स्पर्शना-13 द्वारमप्येवमेव भावनीयं । कालद्वारे
णेगमववहाराणं आणुपुब्बीदव्वाई कालओ केवच्चिरं होति?, एगं दव्वं पडुच्च जहण्णेणं तिपिण समया उक्कोसेणं असंखेज कालं, नाणादवाई पडुच्च सम्बद्धा,
॥१॥
दीप
अनुक्रम [१२६-१३५]
~202~