________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१०५-११२] / गाथा ||१५R|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
अनुयो०
[१०५-११२]
उपक्र
मलधारीया
॥ ९५॥
SAKC+%
गाथा
॥१॥
त्र वक्तुमिति, नैतदेवम्, अवस्थाभेदेन वस्तुभेदस्वेह विवक्षितत्वात् , भिन्नाश्च परस्परं दण्डकपाटाद्यवस्था, वृत्तिः ततस्तद्रेदेन वस्तुनोऽपि भेदादू अन्यदेव दण्डकपाटाद्यवस्थाद्रव्येभ्यः सकललोकव्याप्पचित्तमहास्कन्धद्रव्यं, तचैकसमयस्थितिकमिति न तस्यानुपूर्वीत्वम्, एतच्चानन्तरमेव पुनर्वक्ष्यत इत्यलं विस्तरेण । अथवा यथा माधिक क्षेत्रानुपूयी तथाऽत्रापि सर्वलोकव्यापिनोऽप्यचित्तमहास्कन्धस्य विवक्षामात्रमाश्रित्य एकस्मिन्नभाणदेशेऽ-15 प्राधान्याद्देशोनलोकवर्तित्वं वाच्यम् , एकसमयस्थितिकस्थानानुपूर्वीद्रव्यस्य दिसमयस्थितिकावक्तव्यकस्य है च तत्र प्रदेशे प्राधान्याश्रयणादिति भावः, एवमन्यदपि आगमाविरोधतो वक्तव्यमिति । 'नाणाब्वाइं पहुंच |णियमा सब्बलोए होज'त्ति, व्यादिसमयस्थितिकद्रव्याणां सर्वलोकेऽपि भावादिति भावनीयम् । अनानुपूर्वी
द्रव्यचिन्तायां यथा क्षेत्रानुपूया तथा अवाप्येकद्रव्यं लोकस्यासङ्ख्येयभाग एव वर्तते, कथमिदम् ?, उहाच्यते, यत्कालत एकसमयस्थितिकं तत्क्षेत्रतोऽप्येकप्रदेशावगाढमेवेहानानुपूर्वीखेन विवक्ष्यते, तच लोकास-11
ख्येयभाग एव भवति, 'आएसंतरेण वा सव्वपुच्छासु होज'त्ति, अस्य भावना-इहाचित्तमहास्कन्धस्य दण्डाद्यवस्थाः परस्परं भिन्नाः, आकारादिभेदात्, द्वित्रिचतुःप्रदेशकादिस्कन्धवत्, ततश्च ता एकैकसमयवृ. कात्तित्वात् पृथगनानुपूर्वीद्रव्याणि, तेषु च मध्ये किमपि कियत्यपि क्षेत्रे वर्तत इत्यनया विवक्षया किलैकमनानुपूर्वीद्रव्यं मतान्तरेण सयेयभागादिकासु पञ्चखपि पृच्छासु लभ्यते, एतच सूत्रेषु प्रायो न दृश्यते, टी
ला॥९५॥ काचूयोस्त्वेवं व्याख्यातमुपलभ्यत इति । नानाद्रव्याणि तु सर्वस्मिन्नपि लोके भवन्ति, एकसमयस्थितिक
दीप अनुक्रम [१२६-१३५]
~ 201~