________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१०५-११२] / गाथा ||१५R|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०५-११२]
SHESASUSA
गाथा
॥१॥
वा भागेसु होजा असंखेजेसु वा भागेसु होजा देसूणे वा लोए होज्जा ?, नाणादव्वाई पडुच्च नियमा सव्वलोए होजा, एवं अणाणुपुव्वीदव्वं, आएसंतरेण वा सव्वपुच्छासु होजा, एवं अवत्तव्वगदव्वाणि वि जहा खेत्ताणुपुवीए । फुसणा
कालाणुपुवीएवि तहा चेव भाणिअव्वा । 'एगं ब्वं पहुच लोगस्सासंखेजइभागे होजा, जाव देसूणे वा लोगे होज'त्ति, इह त्र्यादिसमयस्थितिकन्यस्य तत्तदवगाहसम्भवतः सख्येयादिभागवर्तित्वं भावनीयं, यदा ठ्यादिसमयस्थितिका सूक्ष्मपरिणामः | स्कन्धो देशोने लोकेऽवगाहते तदैकस्यानुपूर्वीद्रव्यस्य देशोनलोकवर्तित्वं भावनीयं, अन्ये तु 'पदेसूणे वा लोगे होज'त्ति पाठं मन्यन्ते, तत्राप्ययमेवार्थः, प्रदेशस्थापि विवक्षया देशत्वादिति, सम्पूर्णेऽपि लोके कस्मादिदं न प्राप्यत इति चेद, उच्यते, सर्वलोकव्यापी अचित्तमहास्कन्ध एवं प्राप्यते, स च तद्व्यापितया एकमेव
समयमवतिष्ठते, तत ऊर्ध्वमुपसंहारस्योक्तत्वात, न चैकसमयस्थितिकमानुपूर्वीद्रव्यं भवितुमर्हति, ज्यादिस-18| INमपस्थितिकस्वेन तस्योक्तत्वात, तम्माज्यादिसमयस्थितिकमन्यद द्रव्यं नियमादेकेनापि प्रदेशेनोन एच लोके
ऽवगाहत इति प्रतिपत्तव्यम् । अत्राह-नन्वचित्तमहास्कन्धोऽप्येकसमयस्थितिको न भवति, दण्डायवस्था-12 समयगणनेन तस्याप्यष्टसमयस्थितिकत्वाद, एवं च सति तस्याप्यानुपूर्वीत्वात् सम्पूर्णलोकन्यापित्वं युज्यते
दीप अनुक्रम [१२६-१३५]
EARTHI
~200~