________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१०५-११२] / गाथा ||१५R|| ............ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
वृत्ति
अनुयो मलधारीया
[१०५-११२]
उपक्र
माषिक
॥१३॥
गाथा
दुसमयट्टिईए अवत्तव्वए, तिसमयट्टिईआ आणुपुब्बीओ एगसमट्टिइआ अणाणुपुव्वीओ दुसमयट्टिईआ अवत्तव्वगाई, अहवा तिसमयट्टिईए अपगसमयट्टिईए अ आणु० अणाणु अ, एवं तहा चेव दवाणु० गमेणं छठवीसं भंगा भाणिअव्वा, जाव से तं गमववहाराणं भंगोवदंसणया (सू० ११०)। से किं तं समोआरे? २णेगमववहाराणं आणुव्दव्वाइं कहिं समोअरंति ? किं आणुव्दवेहिं समोअरंति ? अणाणु०दव्बेहिं ?, एवं तिण्णिवि सटाणे समोअरंति इति भाणिअव्वं । से तं समोआरे (सू० १११) ।से किं तं अणुगमे?, २ णवविहे पण्णत्ते, तंजहा-संतपयपरूवणया जाव अप्पाबहुं चेव ॥१॥णेगमववहाराणं आणुपुत्वीदव्वाइं कि अस्थि णस्थि?, नियमा तिषिणवि अस्थि । णेगमववहाराणं आणु०दव्वाई किं संखेज्जाई असं
खेज्जाइं अणंताई?, तिपिणवि नो संखिज्जाइ असंखेजाई नो अणंताई अब्राक्षरगमनिका यथा द्रव्यानुपूा तथा कर्तव्या, यावत् 'तिसमयहिईए आणुपुब्धी'त्यादि, त्रयः समयाः स्थितिर्यस्य परमाणुपणुकत्र्यणुकायनन्ताणुकस्कन्धपर्यन्तस्य द्रव्यविशेषस्य स त्रिसमयस्थितिव्यवि
॥१॥
दीप
॥९२
अनुक्रम [१२६-१३५]
~197