________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............. मूलं [१०५-११२] | गाथा ||१५...|| ..................... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक [१०५
-११२]]
दीप अनुक्रम [१२६-१३५]
यट्रिईए आणु० संखिजसमयदिईए आणु० असंखिज्जसमयट्रिईए आणु०, एगसमयट्टिईए अणाणु० दुसमयट्टिईए अवत्तव्वए, तिसमयठिइआओ आणुपुब्बीओ एगसमयदिईआओ अणाणुओ दुसमयटिइआ अवत्तव्वगाई, से तं गमववहाराणं अटुपयपरूवणया । एआए णं णेगमववहाराणं अटुपयपरूवणयाए किं पओअणं ?, एआए णं णेगमववहाराणं अटुपयपरूवणयाए णेगमववहाराणं भंगसमुक्त्तिणया कज्जइ (सू० १०८)। से किं तं गमववहाराणं भंगसमुक्त्तिणया?, २ अस्थि आणु० अस्थि अणाणु० अस्थि अवत्तव्वए, एवं दव्वाणुपुवीगमेणं कालाणुपुव्वीएवि ते चेव छव्वीसं भंगा भाणिअव्वा जाव से तं गमववहाराणं भंगसमुक्त्तिणया । एआए णं णेगमववहाराणं भंगसमुक्त्तिणयाए किं पओअणं?, एआए णं णेगमववहाराणं भंगसमुक्त्तिणयाए णेगमववहाराणं भंगोवदंसणया कजई (सू०१०९)।से किं तं णेगमववहाराणं भंगोवर्दसणया?, २ तिसमयट्रिईए आणु० एगसमयट्रिईए अणाणु०
~196~