________________
आगम
(४५)
प्रत
सूत्रांक
[१०४]
+
गाथा
॥१-४॥
दीप
अनुक्रम
[१२०
-१२५]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [१०४] / गाथा ||१५...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
रीया
॥ ९२ ॥
तत्वात् सौधर्म:, एवं सकलविमानप्रधानेशानावतंसकविमानविशेषोपलक्षित ईशानः, एवं तत्तद्विमानावतंसकप्राधान्येन तत्तन्नाम वाच्यं यावत् सकलविमानप्रधानाच्युतावतंसकाभिधानविमानविशेषोपलक्षितोऽच्युतः, लोकपुरुषस्य ग्रीवाविभागे भवानि विमानानि ग्रैवेयकानि, नैषामन्यान्युत्तराणि विमानानि सन्तीत्यनुत्तरविमानानि, ईषद्वाराक्रान्तपुरुषवन्नता अन्तेष्वितीषत्प्रागभारेति, अत्र प्रज्ञापकप्रत्यासत्तेरादौ सौधर्मस्योपन्यासः, ततो व्यवहितादिरूपत्वात् क्रमेणेशानादीनामिति पूर्वानुपूर्वीत्वं, शेषभावना तु पूर्वोक्तानुसारतः कर्तव्येति क्षेत्रानुपूर्वी समाप्ता ॥ १०४ ॥ उक्ता क्षेत्रानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेव क्रमप्राप्तां कालानुपूर्वी व्याचिख्यासुराह-
से किं तं कालाणु० १, २ दुविहा पण्णत्ता, तंजहा - उवणिहिआ य अणोवणिहिआ य ( सू० १०५ ) । तत्थ णं जा सा उवणिहिआ सा ठप्पा, तत्थ णं जा सा अणोवणिहिआ सा दुविहा पण्णत्ता, तंजहा - णेगमववहाराणं संगहस्स य ( सू० १०६ ) । से किं तं गमववहाराणं अणोवणिहिआ कालाणु० १, २ पंचविहा पण्णत्ता, तंजहा - अटुपयपरूवणया भंगसमुक्कित्तणया भंगोवदंसणया समोआरे अणुगमे (सू० १०७ ) । से किं तं गमववहाराणं अट्ठपयरूवणया ?, २ तिसमयट्ठिइए आणु० जाव दससम
Ja Eco Intematona
For P&Palise Cnly
••• सूत्रस्य क्रमांकने मुद्रणदोषत्वात् सू० १०३' स्थाने १०४' इति क्रम: मुद्रितं तत् कारणात् अत्र मया अपि १०४' इति लिखितम्
~195~
वृत्तिः
उपक्र माधि०
॥ ९२ ॥