________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१०४] / गाथा ||१२-१५|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०४]
अनुयो०
मलधारीया
वृत्तिः उपक्रमाधिक
॥८९॥
गाथा ||१-४||
धूमप्पभा तमप्पभा तमतमप्पभा, से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुवी ?, २ तमतमा जाव रयणप्पभा, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुव्वी ?, २ एआए चेव एगाइआए एगुत्तरिआए सत्तगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुव्वी । तिरिअलोअखेत्ताणुपुव्वी तिविहा पपणत्ता, तंजहा-पुव्वाणुपुव्वी
पच्छाणुपुव्वी अणाणुपुवी। 'अहोलोयखेत्ताणुपुव्वी तिविहे'त्यादि, अधोलोकक्षेत्रविषया आनुपूर्वी २, औपनिधिकीति प्रक्रमाल्लभ्यते, सा त्रिविधा प्रज्ञप्ता, तद्यथेत्यादि, शेषं पूर्ववद्भावनीयं यावद्रत्नप्रभेत्यादि, इन्द्रनीलादिबहुविधरत्नसम्भवान्नरकवर्जप्रायो रवानां प्रभा-ज्योत्ला यस्यां सा रत्नप्रभा, एवं शर्कराणाम्-उपलखण्डानां प्रभा-प्रकाशनं स्वरूपेणावस्थानं यस्यां सा शर्करामभा, वालुकाया वालिकाया वा-परुषपांशत्कररूपायाः प्रभा-खरूपावस्थितिर्यस्यां सा वालुकाप्रभा वालिकाप्रभा वेति, पङ्कस्य प्रभा यस्यां सा पङ्कप्रभा, पङ्काभद्रव्योपलक्षितेत्यर्थः, धूमस्य प्रभा यस्यां सा धूमप्रभा, धूमाभद्रव्योपलक्षितेत्यर्थः, तमसः प्रभा यस्यां सा तमःप्रभा, कृष्णद्रव्योपलक्षितेत्यर्थः, कचित्तमति पाठः, तत्रापि तमोरूपद्रव्ययुक्तत्वात्तमा इति, महातमसः प्रभा यस्यां साहू महातमामभा, अतिकृष्णद्रव्योपलक्षितेत्यर्थः, क्वचित्तमतमेति पाठः, तत्राप्यतिशयवसमस्तमस्तमस्तद्रूपद्र
दीप अनुक्रम [१२०-१२५]
... सूत्रस्य क्रमांकने मुद्रणदोषत्वात् सू. १०३' स्थाने १०४ इति क्रम: मुद्रितं. तत् कारणात् अत्र मया अपि १०४' इति लिखितम्
~189~