________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [१०४] / गाथा ||१२-१५|| ...... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
..................
प्रत
सूत्रांक
[१०४]
गाथा ||१-४||
व्ययोगात् तमस्तमा इति, अन प्रज्ञापकप्रत्यासन्नेति रत्नप्रभाया आदावुपन्यासः कृतः, ततः परं व्यवहितव्यवहिततरादित्वात् क्रमेण शर्कराप्रभादीनामिति पूर्वानुपूर्वीस्वं, व्यत्ययेन पश्चानुपूर्वीत्वम्, अमीषां च सप्तानां पदानां परस्पराभ्यासे पश्च सहस्राणि चत्वारिंशदधिकानि भङ्गानां भवन्ति, तानि चायन्तभद्कदयरहितान्यनानुपूज्या द्रष्टव्यानीति, शेषभावना पूर्ववदिति
से किं तं पुव्वाणुपुव्वी ?, २ जंबूद्दीवे लवणे धायइकालोअ पुक्खरे वरुणे । खीरघयखोअनंदी अरुणवरे कुंडले रुअगे ॥ १॥ आभरणवत्थगंधे उप्पलतिलए अ पुढविनिहिरयणे । वासहरदहनईओ विजया वक्खारकप्पिंदा ॥२॥ कुरुमंदरआवासा कूडा नक्खत्तचंदसूरा य । देवे नागे जक्खे भूए अ सयंभुरमणे अ॥३॥ से तं पुव्वाणुपुवी । से किं तं पच्छाणुपुव्वी?, २ सयंभूरमणे अ जाव जंबूद्दीवे, से तं पच्छाणुपुवी । से किं तं अणाणुपुठवी ?, २ एआए चेव एगाइआए पगुत्तरिआए असंखेज
गच्छगयाए सेढीए अण्णमण्णब्भासो दुरुपूणो, से तं अणाणुपुवी। तिर्यग्लोके क्षेत्रानुपूा 'जंबूदी' इत्यादिगाधाव्याख्या गाभ्यां प्रकाराभ्यां स्थानवाइबामायण
दीप अनुक्रम [१२०-१२५]
... सूत्रस्य क्रमांकने मुद्रणदोषत्वात् सू० १०३' स्थाने १०४' इति क्रम: मुद्रितं. तत् कारणात् अत्र मया अपि १०४' इति लिखितम्
~190~