________________
आगम
(४५)
[भाग-३९] “अनुयोगद्वार”- चूलिकासूत्र-२ (मूलं+वृत्ति:)
................ मूलं [१०४] / गाथा ||१२-१५|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
अनुयो०
हैवृत्तिः
[१०४]
मलधा
रीया
गाथा ||१-४||
स्मादधस्तनप्रतरादारभ्याधोऽभिमुखं नव योजनशतानि परिहस्य परतः सातिरेकसप्तरज्ज्यायतोऽधोलोकः, तत्र लोक्यते-केवलिप्रज्ञया परिच्छिद्यत इति लोका, अधोव्यवस्थितो लोकोऽधोलोकः, अथवा अधाशब्दो- उपक्रशुभपर्यायः, तत्र च क्षेत्रानुभावाद बाहुल्येनाशुभ एव परिणामो द्रव्याणां जायते, अतोऽशुभपरिणामवद्- माधि. द्रव्ययोगादधा-अशुभो लोकोऽधोलोका, उक्तं च-"अहव अहोपरिणामो खेत्तणुभावेण जेण ओसपणं । असुभो अहोत्ति भणिओ व्वाणं तेणऽहोलोगो ॥१॥"त्ति, तस्यैव रुचकपतरद्वयस्य मध्ये एकस्मादुपरि-3 तनप्रतरादारभ्योव नव योजनशतानि परिहत्य परतः किञ्चिन्यूनससरज्ज्वायत अचेलोकः, ऊम्-उपरि व्यवस्थापितो लोकः ऊर्द्धलोकः, अथवा ऊर्ध्वशब्दःशुभपर्यायः, तत्र च क्षेत्रस्य शुभत्वात्तदनुभावाद् द्रव्याणां प्रायः शुभा एव परिणामा भवन्ति, अतः शुभपरिणामवद्रव्ययोगादूर्ध्व-शुभो लोक ऊबैलोका, उक्तं च-1 "उहृति उपरि जंचिय सुभखित्तं खेसओ य दव्वगुणा । उप्पजति सुभा वा तेण तओ उडूलोगोत्ति॥१॥" तयोश्चाधोलोकोर्ध्वलोकयोर्मध्ये अष्टादशयोजनशतानि तिर्यगलोकः, समयपरिभाषया तिर्यग्-मध्ये व्य-12 वस्थितो लोकस्तिर्यगलोकः, अथवा तिर्यकशब्दो मध्यमपर्यायः, तत्र च क्षेत्रानुभावात् प्रायो मध्यमपरिणामवन्त्येव द्रव्याणि संभवन्ति, अतस्तद्योगात्तिर्यङ्-मध्यमो लोकस्तिर्यग्लोकः, अथवा खकीयो धोभा
अथवा अधःपरिणामः क्षेत्रानुभावेन येनोत्सनम् । अशुभोऽध इति भणितः द्रव्याणां तेनाथोलोकः ॥१॥ २ऊयमिति उपरि यदेव शुभक्षेत्रं क्षेत्रतच*॥८८॥ द्रव्यगुणाः । उत्पद्यन्ते शुभा वा तेन सक ऊर्चलोक इति ॥१॥
दीप अनुक्रम [१२०-१२५]
SOCTOR
JEET
... सूत्रस्य क्रमांकने मुद्रणदोषत्वात् सू० १०३' स्थाने १०४' इति क्रम: मुद्रितं. तत् कारणात् अत्र मया अपि १०४' इति लिखितम्
~187~