________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
........... मूलं [१०२] / गाथा ||११|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[१०२]
गाथा
||१||
इह संग्रहामिमतव्यानुपूर्व्यनुसारेण निखिलं भावनीयं, नवरं क्षेत्रप्राधान्यादा 'तिपएसोगाटा आणुपुब्बी जाव असंखेजपएसोगाढा आणुपुब्वी एगपएसोगाढा अणाणुपुब्धी दुपएसोगाढा अवत्तब्वए' इत्यादि वक्तव्यं, शेषं तथैवेति ॥ १०२ ॥ उक्ता अनौपनिधिकी क्षेत्रानुपूर्वी, अथोपनिधिकीं तां निर्दिदिक्षुराह
से किं तं उवणिहिआ खेत्ताणुपुवी?, २ तिविहा पण्णत्ता, तंजहा-पुव्वाणुपुव्वी पच्छाणुपुठवी अणाणुपुव्वी।से किं तं पुव्वाणुपुवी?, २ अहोलोए तिरिअलोए उङ्कलोए, से तं पुव्वाणुपुव्वी । से किं तं पच्छाणुपुवी?, २ उङ्कलोए तिरिअलोए अहोलोए, से तं पच्छाणुपुव्वी । से किं तं अणाणुपुवी?, २ एआए चेव एगाइआए एगुत्तरि
आए तिगच्छगयाए सेढीए अन्नमन्नब्भासो दुरूवूणो, से तं अणाणुपुवी।। अत्र व्याख्या पूर्ववत् कर्तव्या, नवरं तत्र द्रव्यानुपूय॑धिकाराद् धर्मास्तिकायादिद्रव्याणि पूर्वानुपूर्व्यादिस्वेनोदाहृतानि, अन तु क्षेत्रानुपूर्ण्यधिकाराधोलोकादिक्षेत्रविशेषा इति, इह चोर्ध्वाधश्चतुर्दशरज्वायतस्य विस्तरतस्त्वनियतस्य पञ्चास्तिकायमयस्य लोकस्य त्रिधा परिकल्पनेऽधोलोकादिविभामाः सम्पयन्ते, तत्रास्या रत्नप्रभायां बहुसमभूभागे मेरुमध्ये नभाप्रतरदयेऽष्टप्रदेशो रुचकः समस्ति, तस्य च प्रतरवयस्य मध्ये एक
दीप
अनुक्रम [११७
~186~