________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
.................. मूलं [९७] / गाथा ||९...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५), चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[९७]
काए, से तं पच्छाणुपुव्वी। से किं तं अणाणुपुव्वी?, २ एयाए चेव एगाइआए एगु
त्तरिआए छगच्छगयाए सेढीए अण्णमण्णब्भासो दूरुचूणो से तं अणाणुपुठवी (सू०९७) इह च द्रव्यानुपूर्व्यधिकाराद् धर्मास्तिकायादीनामेव च द्रव्यत्वादित्यं निर्वचनमाह-'धम्मत्धिकाए' इत्यादि, तत्र जीवपुद्गलानां खत एवं गतिक्रियापरिणतानां तत्स्वभावधारणादू धर्मः, अस्तयः-प्रदेशास्तेषां कायः-सङ्घातोऽस्तिकायः, धर्मश्चासावस्तिकायश्चेति समासः, सकललोकव्याप्यसङ्ख्येयप्रदेशात्मकोऽमूर्तद्रव्यविशेष इत्यर्थः, जीवपुद्गलानामेव तथैव गतिपरिणतानां तत्वभावाधारणादधमे, जीवपुद्गलानां स्थित्यु-8 पष्टम्भकारक इत्यर्थः, शेषं धर्मास्तिकायवत् सर्व, सर्वभावावकाशनादाकाशम्, आ-मर्याद्या तत्संयोगेऽपि खकीयस्वरूपेऽवस्थानतः सर्वथा तत्स्वरूपत्वाप्राप्तिलक्षणया प्रकाशन्ते-खभावलाभेन अवस्थितिकरणेन च दीप्यन्ते पदाधेसार्था यत्र तदाकाशमिति, अथवा आ-अभिविधिना सर्वात्मना तत्संयोगानुभवनलक्षणेन काशन्ते-तत्रैव दीप्यन्ते पदार्था यत्र तदाकाशमिति भावः, तच तदस्तिकायश्चेति आकाशास्तिकाया, लोकालोकव्याप्यनन्तप्रदेशात्मको मूर्तद्रष्यविशेष इत्यर्थः, जीवन्ति जीविष्यन्ति जीवितवन्त इति जीवा:18 ते च तेऽस्तिकायाश्चेति समासः, प्रत्येकमसंख्येयप्रदेशात्मकसकललोकभाविनानाजीवद्रव्यसमूह इत्यर्थः पूरणगलनधर्माणः पुद्गला:-परमाण्वादयोऽनन्ताणुकस्कन्धपर्यन्ताः, ते हि कुतनिद्रव्यागलन्ति-वियुज्यन्ते । किश्चित्तु द्रव्यं तत्संयोगतः पूरयन्तीति भावः, तेच तेऽस्तिकायाति समासः, अद्धाशन्दः कालवचन: ४
दीप
अनुक्रम [११०]
~158~