________________
आगम
(४५)
प्रत
सूत्रांक
[९६]
दीप
अनुक्रम [१०९ ]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः)
मूलं [ ९६] / गाथा ||९...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अनुयो०
मलधा
रीया
से किं तं उवणिहिया दव्वाणुपुव्वी १, २ तिंविहा पन्नत्ता, तंजहा- पुव्वाणुपुव्वी पच्छापुव्वी अणाणुपुवीय ( सू० ९६ )
॥ ७३ ॥
अथ केयं प्रागनिर्णीत शब्दार्थमात्रा औपनिधिकी द्रव्यानुपूर्वीति प्रश्नः अत्र निर्व्वचनम् औपनिधिकीॐ द्रव्यानुपूर्वी त्रिविधा प्रज्ञप्ता, तद्यथा पूर्वानुपूर्वीत्यादि, उपनिधिर्निक्षेपो विरचनं प्रयोजनमस्या इत्यौपनिधिकी द्रव्यविषयाऽऽनुपूर्वी-परिपाटिर्द्रव्यानुपूर्वी, सा त्रिप्रकारा, तत्र विवक्षितधर्म्मास्तिकायादिद्रव्यविशेषसमुदाये यः पूर्वः - प्रथमस्तस्मादारभ्यानुपूर्वी अनुक्रमः परिपाटिः निक्षिप्यते विरच्यते यस्यां सा पूर्वानु पूर्वी, तत्रैव यः पाश्चात्यः- चरमस्तस्मादारभ्य व्यत्ययेनैवानुपूर्वी-परिपाटिः विरच्यते यस्यां सा निरुक्तविधिना पश्चानुपूर्वी न आनुपूर्वी अनानुपूर्वी, यथोक्तप्रकारद्वयातिरिक्तस्वरूपेत्यर्थः ॥ ९६ ॥ तत्राद्यभेदं तावन्निरूपयितुं प्रश्नमाह
से किं तं पुव्वाणुपुवी १, २ धम्मत्थिकाए अधम्मत्थिकाए आगासत्थिकाए जीवस्थिare पोग्गलत्थकाए अद्धासमए से तं पुव्वाणुपुव्वी से किं तं पच्छाणुपुव्वी १, २ असम पोग्गलत्थकाए जीवत्थिकाए आगासत्थिकाए अहम्मत्थिकाए धम्मत्थि
For P&Peale Cinly
~ 157 ~
वृत्तिः
उपक्रमाधि०
॥ ७३ ॥