________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
...................... मूलं [९५] / गाथा ||९|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
प्रत सूत्रांक
गाथा
॥१॥
तत्सामान्यस्यैकरूपत्वादेकत्वमेव मुख्यमसौ नयः प्रतिपद्यते, तदशेनैव तेषामानुपूर्वीत्वसिद्धेः, अन्यथा तदभावप्रसङ्गात्, तस्मान्मुख्यस्यैकत्वस्थानेन कक्षीकृतत्वात् सङ्ख्येयरूपतादिनिषेधो गुणभूतानि द्रव्याण्याश्रित्य राशिभावोऽपि न विरुध्यते, एवमन्यत्रापि भावनीयमित्यलं प्रपश्चेन । क्षेत्रद्वारे 'नियमा सव्वलोए होज'त्ति आनुपूर्वीसामान्यस्यैकत्वात् सर्वलोकव्यापित्वाचेति भावनीयम्, एवमितरदयेऽप्यभ्यूह्यमिति । स्पर्शनादारमप्येवमेव चिन्तनीयमिति । कालद्वारेऽपि तत्सामान्यस्य सर्वदाऽव्यवच्छिन्नत्वात् त्रयाणामपि सर्वाद्धाऽवस्थानं भावनीयमिति, अत एवान्तरबारे जास्त्यन्तरमित्युक्तं, तदभावव्यवच्छेदस्य कदाचिदप्यभावादिति।
भागद्वारे 'नियमा तिभागे होज्जत्ति त्रयाणां राशीनामेको राशिस्त्रिभाग एवं वर्तत इति भावः, यत्तु राशिॐागतद्रव्याणां पूर्वोक्तमत्पबहुत्वं तत्र न गण्यते, द्रव्याणां प्रस्तुतनयमते व्यवहारसंवृत्तिमात्रेणैव सत्त्वा-18 दिति । भावहारे 'सादिपारिणामिए भावे होज'त्ति यथा आनुपूादिद्रव्याणामेतद्भाववर्तित्वं पूर्व भावितं | तथाऽत्रापि भावनीयं, तेषां यथाखं सामान्याव्यतिरिक्तत्वादिति । अल्पवहुत्वद्वारासम्भवस्तूक्त एच, इति समर्थितोऽनुगमः, तत्समर्थने च समर्थिता संग्रहमतेनानीपनिधिकी द्रव्यानुपूर्वी, तत्समर्थने च व्याख्याता सर्वथाऽपीयम् . अतः ‘से त'मित्यादि निगमनत्रयम् ॥१५॥ गताऽनोपनिधिकीद्रव्यानुपूर्वी, साम्प्रतं प्रागुद्दिष्टामेवोपनिधिकी तां व्याचिख्यासुराह
मानुपूर्वासामान्यीकरूपत्वात एकत्यमेव मुख्पमसी नयः प्रतिपद्यते, तदशेनैव तेषामानुपूर्वाद्वारमपि (प्र.) इदमेकत्ययोधनाय टोपितगभविष्यदिति क्षवित्वोपेक्षितम्,
दीप
अनुक्रम [१०६-१०८]
अनु. १३
HETAN
~156~